Click on words to see what they mean.

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥ १ ॥
न जाने निलयं तस्य सर्वथा पापरक्षसः ।सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥ २ ॥
सत्यं तु प्रतिजानामि त्यज शोकमरिंदम ।करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥ ३ ॥
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ॥ ४ ॥
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर ।त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ॥ ५ ॥
मयापि व्यसनं प्राप्तं भार्या हरणजं महत् ।न चाहमेवं शोचामि न च धैर्यं परित्यजे ॥ ६ ॥
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान् ॥ ७ ॥
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि ।मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ ८ ॥
व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे ।विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति ॥ ९ ॥
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ १० ॥
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये ।पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ११ ॥
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ।तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ १२ ॥
हितं वयस्य भावेन ब्रूहि नोपदिशामि ते ।वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १३ ॥
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ १४ ॥
प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः ।संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ १५ ॥
कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च ।अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ १६ ॥
एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे ।दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ॥ १७ ॥
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १८ ॥
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव ॥ १९ ॥
मया च यदिदं वाक्यमभिमानात्समीरितम् ।तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ २० ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।एतत्ते प्रतिजानामि सत्येनैव शपामि ते ॥ २१ ॥
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २२ ॥
महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य ।कृतं स मेने हरिवीर मुख्यस्तदा स्वकार्यं हृदयेन विद्वान् ॥ २३ ॥
« »