Click on words to see what they mean.

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥
वीर वानरलोकस्य सर्वशास्त्रविदां वर ।तूष्णीमेकान्तमाश्रित्य हनुमन्किं न जल्पसि ॥ २ ॥
हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि ।रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३ ॥
अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः ।गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् ॥ ४ ॥
बहुशो हि मया दृष्टः सागरे स महाबलः ।भुजगानुद्धरन्पक्षी महावेगो महायशाः ॥ ५ ॥
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।विक्रमश्चापि वेगश्च न ते तेनापहीयते ॥ ६ ॥
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम ।विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७ ॥
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।अज्ञनेति परिख्याता पत्नी केसरिणो हरेः ॥ ८ ॥
अभिशापादभूत्तात वानरी कामरूपिणी ।दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ॥ ९ ॥
कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी ।मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी ॥ १० ॥
अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे ।विचित्रमाल्याभरणा महार्हक्षौमवासिनी ॥ ११ ॥
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ॥ १२ ॥
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ १३ ॥
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ।दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः ॥ १४ ॥
स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः ।मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ १५ ॥
सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् ।एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ १६ ॥
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् ॥ १७ ॥
मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि ।वीर्यवान्बुद्धिसंपन्नः पुत्रस्तव भविष्यति ॥ १८ ॥
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् ॥ १९ ॥
शतानि त्रीणि गत्वाथ योजनानां महाकपे ।तेजसा तस्य निर्धूतो न विषादं ततो गतः ॥ २० ॥
तावदापततस्तूर्णमन्तरिक्षं महाकपे ।क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ॥ २१ ॥
ततः शैलाग्रशिखरे वामो हनुरभज्यत ।ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ २२ ॥
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ॥ २३ ॥
संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥ २४ ॥
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ २५ ॥
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ २६ ॥
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ।स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥ २७ ॥
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ २८ ॥
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् ।दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः ॥ २९ ॥
त्रिविक्रमे मया तात सशैलवनकानना ।त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ ३० ॥
तदा चौषधयोऽस्माभिः संचिता देवशासनात् ।निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ ३१ ॥
स इदानीमहं वृद्धः परिहीनपराक्रमः ।साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः ॥ ३२ ॥
तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी ॥ ३३ ॥
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।परा हि सर्वभूतानां हनुमन्या गतिस्तव ॥ ३४ ॥
विषाण्णा हरयः सर्वे हनुमन्किमुपेक्षसे ।विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव ॥ ३५ ॥
ततस्तु वै जाम्बवताभिचोदितः प्रतीतवेगः पवनात्मजः कपिः ।प्रहर्षयंस्तां हरिवीर वाहिनीं चकार रूपं महदात्मनस्तदा ॥ ३६ ॥
« »