Click on words to see what they mean.

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ।उवाच नरशार्दूलं रामं परबलार्दनम् ॥ १ ॥
आगता विनिविष्टाश्च बलिनः कामरूपिणः ।वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः ॥ २ ॥
त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः ।आगता वानरा घोरा दैत्यदानवसंनिभाः ॥ ३ ॥
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ।पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥
पृथिव्यम्बुचरा राम नानानगनिवासिनः ।कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः ॥ ५ ॥
निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ।अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम ॥ ६ ॥
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ७ ॥
काममेषामिदं कार्यं विदितं मम तत्त्वतः ।तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि ॥ ८ ॥
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ ९ ॥
ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा ।स च देशो महाप्राज्ञ यस्मिन्वसति रावणः ॥ १० ॥
अधिगम्य च वैदेहीं निलयं रावणस्य च ।प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥ ११ ॥
नाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः ।त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ १२ ॥
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ।त्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ १३ ॥
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ।भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥ १४ ॥
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः ।शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् ॥ १५ ॥
सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ।देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ १६ ॥
वृतः शतसहस्रेण वानराणां तरस्विनाम् ।अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ १७ ॥
तत्र सीतां च वैदेहीं निलयं रावणस्य च ।मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च ॥ १८ ॥
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥ १९ ॥
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।महीं कालमहीं चैव शैलकाननशोभिताम् ॥ २० ॥
ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान् ।मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च ॥ २१ ॥
पत्तनं कोशकाराणां भूमिं च रजताकराम् ।सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः ॥ २२ ॥
रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् ।समुद्रमवगाढांश्च पर्वतान्पत्तनानि च ॥ २३ ॥
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ।कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ॥ २४ ॥
घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः ।अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ॥ २५ ॥
किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ।आममीनाशनास्तत्र किराता द्वीपवासिनः ॥ २६ ॥
अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ।एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ २७ ॥
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ २८ ॥
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ।यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ २९ ॥
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ।एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च ॥ ३० ॥
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ ॥ ३१ ॥
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ।ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ३२ ॥
तं कालमेघप्रतिमं महोरगनिषेवितम् ।अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ ३३ ॥
ततो रक्तजलं भीमं लोहितं नाम सागरम् ।गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ३४ ॥
गृहं च वैनतेयस्य नानारत्नविभूषितम् ।तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ ३५ ॥
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ।शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ ३६ ॥
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ।अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ॥ ३७ ॥
ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् ।गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः ॥ ३८ ॥
तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः ।दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः ॥ ३९ ॥
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ।नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४० ॥
विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः ।हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ ४१ ॥
क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः ।जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ ४२ ॥
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ।अस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ ४३ ॥
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ।श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम् ॥ ४४ ॥
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ।जातरूपशिलो नाम महान्कनकपर्वतः ॥ ४५ ॥
आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ।सहस्रशिरसं देवमनन्तं नीलवाससं ॥ ४६ ॥
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ।स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ४७ ॥
पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः ।ततः परं हेममयः श्रीमानुदयपर्वतः ॥ ४८ ॥
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ।जातरूपमयी दिव्या विराजति सवेदिका ॥ ४९ ॥
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ।जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः ॥ ५० ॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५१ ॥
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ।द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः ॥ ५२ ॥
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५३ ॥
तत्र वैखानसा नाम वालखिल्या महर्षयः ।प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ५४ ॥
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि ॥ ५५ ॥
शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ५६ ॥
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ।आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥ ५७ ॥
ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता ।रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ ५८ ॥
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ।ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ५९ ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ।अभास्करममर्यादं न जानीमस्ततः परम् ॥ ६० ॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६१ ॥
ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम ।सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् ॥ ६२ ॥
महेन्द्रकान्तां वनषण्ड मण्डितां दिशं चरित्वा निपुणेन वानराः ।अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखितो भविष्यथ ॥ ६३ ॥
« »