Click on words to see what they mean.

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १ ॥
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि ।आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ २ ॥
चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ।त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप ॥ ३ ॥
एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ।जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४ ॥
त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् ।त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ५ ॥
जहारात्मविनाशाय वैदेहीं राक्षसाधमः ।वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ॥ ६ ॥
नचिरात्तं हनिष्यामि रावणं निशितैः शरैः ।पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा ॥ ७ ॥
एतस्मिन्नन्तरे चैव रजः समभिवर्तत ।उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ ८ ॥
दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छिताः ।चचाल च मही सर्वा सशैलवनकानना ॥ ९ ॥
ततो नगेन्द्रसंकाशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः ।कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः ॥ १० ॥
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ।कोटीशतपरीवारैः कामरूपिभिरावृता ॥ ११ ॥
नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ।हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ॥ १२ ॥
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ।पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ १३ ॥
कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा ।वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥ १४ ॥
ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता ।अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ १५ ॥
पद्मकेसरसंकाशस्तरुणार्कनिभाननः ।बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः ॥ १६ ॥
अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः ।पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत ॥ १७ ॥
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः ।वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ १८ ॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ १९ ॥
महाचलनिभैर्घोरैः पनसो नाम यूथपः ।आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ २० ॥
नीलाञ्जनचयाकारो नीलो नामाथ यूथपः ।अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २१ ॥
दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा ।वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ २२ ॥
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौ ।कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ २३ ॥
ततः कोटिसहस्राणां सहस्रेण शतेन च ।पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २४ ॥
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ।युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ॥ २५ ॥
ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ।पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ २६ ॥
इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ।एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ २७ ॥
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः ।अयुतेन वृतश्चैव सहस्रेण शतेन च ॥ २८ ॥
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ।प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ २९ ॥
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ।वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत ॥ ३० ॥
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ।कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥ ३१ ॥
शरभः कुमुदो वह्निर्वानरो रम्भ एव च ।एते चान्ये च बहवो वानराः कामरूपिणः ॥ ३२ ॥
आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ।आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ३३ ॥
कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः ।शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ३४ ॥
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् ।सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ ३५ ॥
सुग्रीवस्त्वरितो रामे सर्वांस्तान्वानरर्षभान् ।निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ३६ ॥
यथा सुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ।निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ३७ ॥
« »