Click on words to see what they mean.

स तदा वालिनं हत्वाह्सुग्रीवमभिषिच्य च ।वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत् ॥ १ ॥
अयं स कालः संप्राप्तः समयोऽद्य जलागमः ।संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः ॥ २ ॥
नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः ।पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ ३ ॥
शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ।कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम् ॥ ४ ॥
संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः ।स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम् ॥ ५ ॥
मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् ।आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ६ ॥
एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता ।सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति ॥ ७ ॥
मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः ।शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ८ ॥
एष फुल्लार्जुनः शैलः केतकैरधिवासितः ।सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ॥ ९ ॥
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ।मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ १० ॥
कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् ।अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ११ ॥
नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे ।स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ १२ ॥
इमास्ता मन्मथवतां हिताः प्रतिहता दिशः ।अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः ॥ १३ ॥
क्वचिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् ।कुटजान्पश्य सौमित्रे पुष्टितान्गिरिसानुषु ।मम शोकाभिभूतस्य कामसंदीपनान्स्थितान् ॥ १४ ॥
रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः ।स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ १५ ॥
संप्रस्थिता मानसवासलुब्धाः प्रियान्विताः संप्रति चक्रवाकः ।अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति ॥ १६ ॥
क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति ।क्वचित्क्वचित्पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य ॥ १७ ॥
व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् ।मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ॥ १८ ॥
रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम् ।अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ १९ ॥
विद्युत्पताकाः सबलाक मालाः शैलेन्द्रकूटाकृतिसंनिकाशाः ।गर्जन्ति मेघाः समुदीर्णनादा मत्तगजेन्द्रा इव संयुगस्थः ॥ २० ॥
मेघाभिकामी परिसंपतन्ती संमोदिता भाति बलाकपङ्क्तिः ।वातावधूता वरपौण्डरीकी लम्बेव माला रचिताम्बरस्य ॥ २१ ॥
निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति ।हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ २२ ॥
जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः ।जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ २३ ॥
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति ।नद्यो घना मत्तगजा वनान्ताः प्रियाविनीहाः शिखिनः प्लवंगाः ॥ २४ ॥
प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु ।प्रपात शब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ २५ ॥
धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः ।क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २६ ॥
अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्त रसैः समृद्धैः ।जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः ॥ २७ ॥
तडित्पताकाभिरलंकृतानामुदीर्णगम्भीरमहारवाणाम् ।विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥ २८ ॥
मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ।युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥ २९ ॥
मुक्तासकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् ।हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ३० ॥
नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रविभान्ति सक्ताः ।दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः ॥ ३१ ॥
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ।रम्या नगेन्द्रा निभृता नगेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ३२ ॥
वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ।वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ३३ ॥
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ।अयमध्यायसमयः सामगानामुपस्थितः ॥ ३४ ॥
निवृत्तकर्मायतनो नूनं संचितसंचयः ।आषाढीमभ्युपगतो भरतः कोषकाधिपः ॥ ३५ ॥
नूनमापूर्यमाणायाः सरय्वा वधते रयः ।मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ३६ ॥
इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते ।विजितारिः सदारश्च राज्ये महति च स्थितः ॥ ३७ ॥
अहं तु हृतदारश्च राज्याच्च महतश्च्युतः ।नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ ३८ ॥
शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः ।रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे ॥ ३९ ॥
अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् ।प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ४० ॥
अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् ।आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ॥ ४१ ॥
स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ४२ ॥
तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ।सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४३ ॥
उपकारेण वीरो हि प्रतिकारेण युज्यते ।अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४४ ॥
अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।उवाच रामं स्वभिराम दर्शनं प्रदर्शयन्दर्शनमात्मनः शुभम् ॥ ४५ ॥
यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ।शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥ ४६ ॥
« »