Click on words to see what they mean.

समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् ।अत्यर्थमसतां मार्गमेकान्तगतमानसं ॥ २ ॥
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥ ३ ॥
स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् ।विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् ॥ ४ ॥
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ।मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ ५ ॥
उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम् ।निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ७ ॥
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् ।प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् ॥ ८ ॥
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता ।मित्राणां संग्रहः शेषस्तद्भवान्कर्तुमर्हति ॥ ९ ॥
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥ १० ॥
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।समवेतानि सर्वाणि स राज्यं महदश्नुते ॥ ११ ॥
तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये ।मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ १२ ॥
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ।स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ॥ १३ ॥
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।तदिदं वीर कार्यं ते कालातीतमरिंदम ॥ १४ ॥
न च कालमतीतं ते निवेदयति कालवित् ।त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः ॥ १५ ॥
कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ १६ ॥
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि ॥ १७ ॥
न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते ।चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ १८ ॥
अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर ।किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ १९ ॥
शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर ।कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे ॥ २० ॥
कामं खलु शरैर्शक्तः सुरासुरमहोरगान् ।वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ २१ ॥
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ २२ ॥
न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ।न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ २३ ॥
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा ।रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ २४ ॥
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥ २५ ॥
तदाज्ञापय कः किं ते कृते वसतु कुत्रचित् ।हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् ।सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम् ॥ २७ ॥
स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥ २८ ॥
यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।समागच्छन्त्यसंगेन सेनाग्राणि तथा कुरु ॥ २९ ॥
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।समानयन्तु ते सैन्यं त्वरिताः शासनान्मम ।स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ ३० ॥
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ३१ ॥
हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।इति व्यवस्थां हरिपुंगवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ ३२ ॥
« »