Click on words to see what they mean.

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ १ ॥
उद्विग्नहृदयः सर्वा दिशः समवलोकयन् ।न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः ॥ २ ॥
नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ ।कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ ३ ॥
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ।सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह ॥ ४ ॥
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ ५ ॥
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥ ६ ॥
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ ७ ॥
ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् ।हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥ ८ ॥
एकमेकायनगताः प्लवमाना गिरेर्गिरिम् ।प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च ॥ ९ ॥
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः ।बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् ॥ १० ॥
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् ।मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ॥ ११ ॥
ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ।संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ १२ ॥
ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् ।उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ १३ ॥
यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव ।तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ १४ ॥
यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः ।स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १५ ॥
अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम ।लघुचित्ततयात्मानं न स्थापयसि यो मतौ ॥ १६ ॥
बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर ।न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ १७ ॥
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ १८ ॥
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ ॥ १९ ॥
वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ ।राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ २० ॥
अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः ।विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि ॥ २१ ॥
कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ।भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ २२ ॥
तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम ।शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च ॥ २३ ॥
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ।विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः ॥ २४ ॥
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव ।प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २५ ॥
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम ।व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः ॥ २६ ॥
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ।चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ २७ ॥
तथेति संपूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य ।महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥ २८ ॥
« »