Click on words to see what they mean.

वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः ।पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥ १ ॥
स तत्र गत्वा हनुमान्बलवान्वानरोत्तमः ।उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः ॥ २ ॥
स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः ।आबभाषे च तौ वीरौ यथावत्प्रशशंस च ॥ ३ ॥
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ।देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ ४ ॥
त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ।पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः ॥ ५ ॥
इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ ।धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ॥ ६ ॥
सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ।शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः ॥ ७ ॥
श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ ।हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ ८ ॥
प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥ ९ ॥
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥ १० ॥
यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम् ।विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ ११ ॥
सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ ।आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः ।सर्वभूषणभूषार्हाः किमर्थं न विभूषितः ॥ १२ ॥
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ १३ ॥
इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने ।प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ॥ १४ ॥
संपूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः ।जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः ॥ १५ ॥
महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ ।खड्गावेतौ विराजेते निर्मुक्तभुजगाविव ॥ १६ ॥
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ॥ १७ ॥
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ १८ ॥
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ॥ १९ ॥
युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ।तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ २० ॥
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥ २१ ॥
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन ॥ २२ ॥
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् ।प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ २३ ॥
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ॥ २४ ॥
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम् ॥ २५ ॥
« »