Click on words to see what they mean.

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च ॥ १ ॥
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः ।त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥ २ ॥
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥ ३ ॥
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ ४ ॥
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ ५ ॥
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः ।वालिना तरसा भग्ना बलं प्रथयतात्मनः ॥ ६ ॥
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ।बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ७ ॥
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।जगाम स महाकायः समुद्रं सरितां पतिम् ॥ ८ ॥
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् ।मम युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ ९ ॥
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ १० ॥
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ ११ ॥
शैलराजो महारण्ये तपस्विशरणं परम् ।शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १२ ॥
गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः ।स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥ १३ ॥
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः ।हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ १४ ॥
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः ।चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ १५ ॥
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ १६ ॥
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ।रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥ १८ ॥
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ १९ ॥
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ २० ॥
वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः ।अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम् ॥ २१ ॥
स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥ २२ ॥
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ २३ ॥
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ।जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ २४ ॥
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ।प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ २५ ॥
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः ।ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥ २६ ॥
समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः ।विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा ॥ २७ ॥
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ २८ ॥
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् ।हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ २९ ॥
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि ।दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ॥ ३० ॥
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥ ३१ ॥
न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि ।मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् ॥ ३२ ॥
अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम् ।गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ ३३ ॥
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ।हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ ३४ ॥
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ।विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥ ३५ ॥
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे ।मदोऽयं संप्रहारेऽस्मिन्वीरपानं समर्थ्यताम् ॥ ३६ ॥
तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् ।पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥ ३७ ॥
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् ।वाली व्यापातयां चक्रे ननर्द च महास्वनम् ॥ ३८ ॥
युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ।श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ।पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ ३९ ॥
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।चिक्षेप वेगवान्वाली वेगेनैकेन योजनम् ॥ ४० ॥
तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः ।प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ ४१ ॥
तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः ।उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ।इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् ॥ ४२ ॥
स महर्षिं समासाद्य याचते स्म कृताञ्जलिः ॥ ४३ ॥
ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् ।प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥ ४४ ॥
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् ।विचरामि सहामात्यो विषादेन विवर्जितः ॥ ४५ ॥
एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते ।वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् ॥ ४६ ॥
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ।यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ ४७ ॥
एतदस्यासमं वीर्यं मया राम प्रकाशितम् ।कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥ ४८ ॥
यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः ।जानीयां त्वां महाबाहो समर्थं वालिनो वधे ॥ ४९ ॥
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ।तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ५० ॥
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ।लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ॥ ५१ ॥
आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे ।लघुः संप्रति निर्मांसस्तृणभूतश्च राघव ।नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥ ५२ ॥
« »