Click on words to see what they mean.

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः ॥ २ ॥
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ।भित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश ह ॥ ३ ॥
प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः ।निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥ ४ ॥
तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुंगवः ।रामस्य शरवेगेन विस्मयं परमं गतः ॥ ५ ॥
स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥ ६ ॥
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ ७ ॥
सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ ।समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥
येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥
अद्य मे विगतः शोकः प्रीतिरद्य परा मम ।सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११ ॥
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२ ॥
अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ १३ ॥
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने ॥ १४ ॥
सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् ।गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ॥ १६ ॥
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ।गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥ १७ ॥
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ।जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ॥ १८ ॥
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ।अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥ १९ ॥
यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः ।ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् ॥ २० ॥
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ।अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे ॥ २१ ॥
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ।वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम् ॥ २२ ॥
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः ।मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ॥ २३ ॥
राघवोऽपि सह भ्रात्रा सह चैव हनूमता ।तदेव वनमागच्छत्सुग्रीवो यत्र वानरः ॥ २४ ॥
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ।ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन् ॥ २५ ॥
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ २६ ॥
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ।वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥ २७ ॥
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ २८ ॥
सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् ।कारणं येन बाणोऽयं न मया स विसर्जितः ॥ २९ ॥
अलंकारेण वेषेण प्रमाणेन गतेन च ।त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ ३० ॥
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥ ३१ ॥
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ।नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ॥ ३२ ॥
एतन्मुहूर्ते तु मया पश्य वालिनमाहवे ।निरस्तमिषुणैकेन वेष्टमानं महीतले ॥ ३३ ॥
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ।येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥ ३४ ॥
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ।कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ३५ ॥
ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् ।लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ ३६ ॥
स तथा शुशुभे श्रीमाँल्लतया कण्ठसक्तया ।मालयेव बलाकानां ससंध्य इव तोयदः ॥ ३७ ॥
विभ्राजमानो वपुषा रामवाक्यसमाहितः ।जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ ३८ ॥
« »