Click on words to see what they mean.

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ।अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया ॥ १ ॥
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः ।अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ॥ २ ॥
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ३ ॥
त्वमेव राजा मानार्हः सदा चाहं यथापुरा ।न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ॥ ४ ॥
मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ।याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ॥ ५ ॥
बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ।राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ ६ ॥
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ।धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥ ७ ॥
प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् ।मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ ८ ॥
विदितं वो यथा रात्रौ मायावी स महासुरः ।मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः ॥ ९ ॥
तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् ।अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १० ॥
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ।प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुद्रुतौ ।अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् ॥ ११ ॥
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् ।अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ १२ ॥
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १३ ॥
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् ।तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ १४ ॥
स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ॥ १५ ॥
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् ।पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ १६ ॥
सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् ।निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् ॥ १७ ॥
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ।यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ १८ ॥
पादप्रहारैस्तु मया बहुशस्तद्विदारितम् ।ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः ॥ १९ ॥
तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः ।सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २० ॥
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।तदा निर्वासयामास वाली विगतसाध्वसः ॥ २१ ॥
तेनाहमपविद्धश्च हृतदारश्च राघव ।तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा ॥ २२ ॥
ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ।प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ २३ ॥
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ २४ ॥
वालिनस्तु भयार्तस्य सर्वलोकाभयंकर ।कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ २५ ॥
एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् ।वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ २६ ॥
अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः ।तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः ॥ २७ ॥
यावत्तं न हि पश्येयं तव भार्यापहारिणम् ।तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥ २८ ॥
आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे ।त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ २९ ॥
« »