Click on words to see what they mean.

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।वैदेही स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ १ ॥
अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् ।निवृत्तेन च शक्योऽयं व्यसनात्कामजादिह ॥ २ ॥
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ ।परदाराभिगमनं विना वैरं च रौद्रता ॥ ३ ॥
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ।कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ॥ ४ ॥
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः ।तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ॥ ५ ॥
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ।निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ॥ ६ ॥
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ।ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ॥ ७ ॥
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ।प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ॥ ८ ॥
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥ ९ ॥
न हि मे रोचते वीर गमनं दण्डकान्प्रति ।कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ १० ॥
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ।दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याः शरव्ययम् ॥ ११ ॥
क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च ।समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥ १२ ॥
पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिः ।कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥ १३ ॥
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ।खड्गपाणिरथागच्छदाश्रमं भट रूपधृक् ॥ १४ ॥
तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः ।स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ १५ ॥
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ।वने तु विचरत्येव रक्षन्प्रत्ययमात्मनः ॥ १६ ॥
यत्र गच्छत्युपादातुं मूलानि च फलानि च ।न विना याति तं खड्गं न्यासरक्षणतत्परः ॥ १७ ॥
नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः ।चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ १८ ॥
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः ।तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥ १९ ॥
स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ।न कथंचन सा कार्या हृहीतधनुषा त्वया ॥ २० ॥
बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् ।अपराधं विना हन्तुं लोकान्वीर न कामये ॥ २१ ॥
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् ।धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ २२ ॥
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ।व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ २३ ॥
तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् ।पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥ २४ ॥
अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम ।यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः ॥ २५ ॥
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ।धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ २६ ॥
आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥ २७ ॥
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ।सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥ २८ ॥
स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तव कः समर्थः ।विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु माचिरेण ॥ २९ ॥
« »