Click on words to see what they mean.

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ।श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥ १ ॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥ २ ॥
किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥ ३ ॥
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।मां सीते स्वयमागम्य शरण्याः शरणं गताः ॥ ४ ॥
वसन्तो धर्मनिरता वने मूलफलाशनाः ।न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ ५ ॥
काले काले च निरता नियमैर्विविधैर्वने ।भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥ ६ ॥
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ।अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ॥ ७ ॥
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ।कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥ ८ ॥
प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला ।यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ।किं करोमीति च मया व्याहृतं द्विजसंनिधौ ॥ ९ ॥
सर्वैरेव समागम्य वागियं समुदाहृता ।राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ।अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति ॥ १० ॥
होमकाले तु संप्राप्ते पर्वकालेषु चानघ ।धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः ॥ ११ ॥
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ।गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ १२ ॥
कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् ।चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥ १३ ॥
बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव ।तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥ १४ ॥
तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः ।रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ १५ ॥
मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ।ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥ १६ ॥
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ।मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ॥ १७ ॥
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ १८ ॥
तदवश्यं मया कार्यमृषीणां परिपालनम् ।अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥ १९ ॥
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः ।परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते ।सदृशं चानुरूपं च कुलस्य तव शोभने ॥ २० ॥
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिल राजपुत्रीम् ।रामो धनुष्मान्सहलक्ष्मणेन जगाम रम्याणि तपोवनानि ॥ २१ ॥
« »