Click on words to see what they mean.

दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः ।रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ १ ॥
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः ।उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ २ ॥
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ ३ ॥
वृष्केणावार्य यदि मां सीते हसितुमिच्छसि ।अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ ४ ॥
यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ॥ ५ ॥
मृतं शोकेन महता सीताहरणजेन माम् ।परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥ ६ ॥
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ।अपूरयित्वा तं कालं मत्सकाशमिहागतः ॥ ७ ॥
कामवृत्तमनार्यं मां मृषावादिनमेव च ।धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ॥ ८ ॥
विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ।मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ॥ ९ ॥
क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे ।त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ॥ १० ॥
इतीव विलपन्रामः सीतादर्शनलालसः ।न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ॥ ११ ॥
अनासादयमानं तं सीतां दशरथात्मजम् ।पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ १२ ॥
मा विषादं महाबाहो कुरु यत्नं मया सह ।इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ १३ ॥
प्रियकाननसंचारा वनोन्मत्ता च मैथिली ।सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ १४ ॥
सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् ।वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ।जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ १५ ॥
तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे ।वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ।मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥ १६ ॥
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ।सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥ १७ ॥
निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ।तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥ १८ ॥
निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः ।विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ॥ १९ ॥
नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे ।ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ॥ २० ॥
विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं ।प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥ २१ ॥
यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ।एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः ॥ २२ ॥
उवाच दीनया वाचा दुःखाभिहतचेतनः ।वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ २३ ॥
गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ।न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ २४ ॥
एवं स विलपन्रामः सीताहरणकर्शितः ।दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥ २५ ॥
स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः ।विषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥ २६ ॥
बहुशः स तु निःश्वस्य रामो राजीवलोचनः ।हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ २७ ॥
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः ।बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः ॥ २८ ॥
अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम् ।अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः ॥ २९ ॥
« »