Click on words to see what they mean.

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ।अपि गोदावरीं सीता पद्मान्यानयितुं गता ॥ १ ॥
एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ।नदीं गोदावरीं रम्यां जगाम लघुविक्रमः ॥ २ ॥
तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ।नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥ ३ ॥
कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ।न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा ॥ ४ ॥
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ।रामः समभिचक्राम स्वयं गोदावरीं नदीम् ॥ ५ ॥
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ ६ ॥
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि ।न तां शशंसू रामाय तथा गोदावरी नदी ॥ ७ ॥
ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति ।न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता ॥ ८ ॥
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः ।ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥ ९ ॥
निराशस्तु तया नद्या सीताया दर्शने कृतः ।उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥ १० ॥
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ।मातरं चैव वैदेह्या विना तामहमप्रियम् ॥ ११ ॥
या मे राज्यविहीनस्य वने वन्येन जीवतः ।सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता ॥ १२ ॥
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ।मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥ १३ ॥
गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् ।सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ॥ १४ ॥
एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ ।वसुंधरायां पतितं पुष्पमार्गमपश्यताम् ॥ १५ ॥
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ।उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥ १६ ॥
अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण ।अपिनद्धानि वैदेह्या मया दत्तानि कानने ॥ १७ ॥
एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ।क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥ १८ ॥
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत ।यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ १९ ॥
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ।असेव्यः सततं चैव निस्तृणद्रुमपल्लवः ॥ २० ॥
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ।यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् ॥ २१ ॥
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ।ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ॥ २२ ॥
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ।संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ २३ ॥
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः ।भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ २४ ॥
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ।आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ २५ ॥
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ २६ ॥
तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः ।बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ २७ ॥
मुक्तामणिचितं चेदं तपनीयविभूषितम् ।धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥ २८ ॥
तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ।विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् ॥ २९ ॥
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम् ॥ ३० ॥
काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ।भीमरूपा महाकायाः कस्य वा निहता रणे ॥ ३१ ॥
दीप्तपावकसंकाशो द्युतिमान्समरध्वजः ।अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः ॥ ३२ ॥
रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥ ३३ ॥
वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ।सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ॥ ३४ ॥
हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ३५ ॥
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण ।के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ३६ ॥
कर्तारमपि लोकानां शूरं करुणवेदिनम् ।अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण ॥ ३७ ॥
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ।निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ ३८ ॥
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।अद्यैव सर्वभूतानां रक्षसामभवाय च ।संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः ॥ ३९ ॥
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः ।किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥ ४० ॥
ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण ।निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥ ४१ ॥
संनिरुद्धग्रहगणमावारितनिशाकरम् ।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ४२ ॥
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ।ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥ ४३ ॥
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः ।अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥ ४४ ॥
नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ।मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम् ॥ ४५ ॥
अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् ।समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण ॥ ४६ ॥
आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ।करिष्ये मैथिलीहेतोरपिशाचमराक्षसं ॥ ४७ ॥
मम रोषप्रयुक्तानां सायकानां बलं सुराः ।द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् ॥ ४८ ॥
नैव देवा न दैतेया न पिशाचा न राक्षसाः ।भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ॥ ४९ ॥
देवदानवयक्षाणां लोका ये रक्षसामपि ।बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः ।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः ॥ ५० ॥
यथा जरा यथा मृत्युर्यथाकालो यथाविधिः ।नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण ।तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ॥ ५१ ॥
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् ।सदेवगन्धर्वमनुष्य पन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥ ५२ ॥
« »