Click on words to see what they mean.

भृशमाव्रजमानस्य तस्याधोवामलोचनम् ।प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते ॥ १ ॥
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः ।अपि क्षेमं तु सीताया इति वै व्याजहार ह ॥ २ ॥
त्वरमाणो जगामाथ सीतादर्शनलालसः ।शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ ३ ॥
उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः ।तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ॥ ४ ॥
ददर्श पर्णशालां च रहितां सीतया तदा ।श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥ ५ ॥
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ।श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् ॥ ६ ॥
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् ।दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ॥ ७ ॥
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।निलीनाप्यथ वा भीरुरथ वा वनमाश्रिता ॥ ८ ॥
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ।अथ वा पद्मिनीं याता जलार्थं वा नदीं गता ॥ ९ ॥
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् ।शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ॥ १० ॥
वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम् ।बभूव विलपन्रामः शोकपङ्कार्णवप्लुतः ॥ ११ ॥
अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ।कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ १२ ॥
स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् ।शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ १३ ॥
अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् ।जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥ १४ ॥
ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् ।लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ १५ ॥
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ।एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ १६ ॥
अशोकशोकापनुद शोकोपहतचेतसं ।त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥ १७ ॥
यदि ताल त्वया दृष्टा पक्वतालफलस्तनी ।कथयस्व वरारोहां कारुष्यं यदि ते मयि ॥ १८ ॥
यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा ।प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ॥ १९ ॥
अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् ।मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ २० ॥
गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् ।तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २१ ॥
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना ।मैथिली मम विस्रब्धः कथयस्व न ते भयम् ॥ २२ ॥
किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे ।वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ २३ ॥
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि ।नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ॥ २४ ॥
पीतकौशेयकेनासि सूचिता वरवर्णिनि ।धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ २५ ॥
नैव सा नूनमथ वा हिंसिता चारुहासिनी ।कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति ॥ २६ ॥
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ।विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥ २७ ॥
नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् ।सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता ॥ २८ ॥
कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ।नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ ॥ २९ ॥
भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ।मया विरहिता बाला रक्षसां भक्षणाय वै ॥ ३० ॥
सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ।हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् ॥ ३१ ॥
हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ।इत्येवं विलपन्रामः परिधावन्वनाद्वनम् ॥ ३२ ॥
क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् ।क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ॥ ३३ ॥
स वनानि नदीः शैलान्गिरिप्रस्रवणानि च ।काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ ३४ ॥
तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति ।अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३५ ॥
« »