Click on words to see what they mean.

ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती ।ददर्श गिरिशृङ्गस्थान्पञ्चवानरपुंगवान् ॥ १ ॥
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।उत्तरीयं वरारोहा शुभान्याभरणानि च ।मुमोच यदि रामाय शंसेयुरिति मैथिली ॥ २ ॥
वस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम् ।संभ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान् ॥ ३ ॥
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ।विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः ॥ ४ ॥
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ।जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः ॥ ५ ॥
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ।उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ ६ ॥
वनानि सरितः शैलान्सरांसि च विहायसा ।स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ ७ ॥
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ।सरितां शरणं गत्वा समतीयाय सागरम् ॥ ८ ॥
संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ।वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ॥ ९ ॥
अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ।एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् ॥ १० ॥
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ।प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥ ११ ॥
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत् ॥ १२ ॥
तत्र तामसितापाङ्गीं शोकमोहपरायणाम् ।निदधे रावणः सीतां मयो मायामिवासुरीम् ॥ १३ ॥
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ।यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः ॥ १४ ॥
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ।यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ १५ ॥
या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ।अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ १६ ॥
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ।निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ।ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् ॥ १७ ॥
स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः ।उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ १८ ॥
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ।जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ १९ ॥
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ।पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ २० ॥
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।सदूषणखरं युद्धे हतं तद्रामसायकैः ॥ २१ ॥
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते ।वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २२ ॥
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः ।न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ २३ ॥
तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ २४ ॥
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता ।प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ २५ ॥
अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः ।कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ २६ ॥
युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि ।अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः ॥ २७ ॥
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् ।विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ २८ ॥
ततस्तु सीतामुपलभ्य रावणः सुसंप्रहृष्टः परिगृह्य मैथिलीम् ।प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥ २९ ॥
« »