Click on words to see what they mean.

खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ।दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ १ ॥
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।रुदती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ २ ॥
न व्यपत्रपसे नीच कर्मणानेन रावण ।ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ॥ ३ ॥
त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता ।ममापवाहितो भर्ता मृगरूपेण मायया ।यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ॥ ४ ॥
परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया ॥ ५ ॥
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।स्त्रियाश्च हरणं नीच रहिते च परस्य च ॥ ६ ॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ७ ॥
धिक्ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा ।कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् ॥ ८ ॥
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि ।मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि ॥ ९ ॥
न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः ।ससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम् ॥ १० ॥
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन ।वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥ ११ ॥
साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण ।मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ।विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ १२ ॥
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ।व्यवसायः स ते नीच भविष्यति निरर्थकः ॥ १३ ॥
न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ।उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् ॥ १४ ॥
न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ।मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ॥ १५ ॥
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ।पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् ॥ १६ ॥
यथा चास्मिन्भयस्थाने न बिभेषे दशानन ।व्यक्तं हिरण्मयान्हि त्वं संपश्यसि महीरुहान् ॥ १७ ॥
नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम् ।खड्गपत्रवनं चैव भीमं पश्यसि रावण ॥ १८ ॥
तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् ।द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ॥ १९ ॥
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ।धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ॥ २० ॥
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ।क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ॥ २१ ॥
निमेषान्तरमात्रेण विना भ्रातरमाहवे ।राक्षसा निहता येन सहस्राणि चतुर्दश ॥ २२ ॥
स कथं राघवो वीरः सर्वास्त्रकुशलो बली ।न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ २३ ॥
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ।भयशोकसमाविष्टा करुणं विललाप ह ॥ २४ ॥
तथा भृशार्तां बहु चैव भाषिणीं विललाप पूर्वं करुणं च भामिनीम् ।जहार पापस्तरुणीं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ २५ ॥
« »