Click on words to see what they mean.

संदिश्य राक्षसान्घोरान्रावणोऽष्टौ महाबलान् ।आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ॥ १ ॥
स चिन्तयानो वैदेहीं कामबाणसमर्पितः ।प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ २ ॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ।अपश्यद्राक्षसीमध्ये सीतां शोकपरायणम् ॥ ३ ॥
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् ।वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ ४ ॥
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ।अधोमुखमुखीं दीनामभ्येत्य च निशाचरः ॥ ५ ॥
तां तु शोकवशां दीनामवशां राक्षसाधिपः ।स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥ ६ ॥
हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम् ।नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ ७ ॥
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैस्तथा ।वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ॥ ८ ॥
दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ।सोपानं काञ्चनं चित्रमारुरोह तया सह ॥ ९ ॥
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः ।हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ॥ १० ॥
सुधामणिविचित्राणि भूमिभागानि सर्वशः ।दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥ ११ ॥
दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः ।रावणो दर्शयामास सीतां शोकपरायणाम् ॥ १२ ॥
दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम् ।उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् ॥ १३ ॥
दशराक्षसकोट्यश्च द्वाविंशतिरथापराः ।वर्जयित्वा जरा वृद्धान्बालांश्च रजनीचरान् ॥ १४ ॥
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ।सहस्रमेकमेकस्य मम कार्यपुरःसरम् ॥ १५ ॥
यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ।जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥ १६ ॥
बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः ।तासां त्वमीश्वरी सीते मम भार्या भव प्रिये ॥ १७ ॥
साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम ।भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि ॥ १८ ॥
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना ।नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ १९ ॥
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु ।अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ २० ॥
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा ।किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥ २१ ॥
भजस्व सीते मामेव भर्ताहं सदृशस्तव ।यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह ॥ २२ ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने ।कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ २३ ॥
न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः ।दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम् ॥ २४ ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने ।विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ २५ ॥
लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ।अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ॥ २६ ॥
दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ।यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ॥ २७ ॥
इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि ।भूषणानि च मुख्यानि तानि सेव मया सह ॥ २८ ॥
पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ।विमानं रमणीयं च तद्विमानं मनोजवम् ॥ २९ ॥
तत्र सीते मया सार्धं विहरस्व यथासुखम् ।वदनं पद्मसंकाशं विमलं चारुदर्शनम् ॥ ३० ॥
शोकार्तं तु वरारोहे न भ्राजति वरानने ।अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते ॥ ३१ ॥
आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति ।एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥ ३२ ॥
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ।नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥ ३३ ॥
न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह ।एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥ ३४ ॥
कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ ३५ ॥
« »