Click on words to see what they mean.

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ १ ॥
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः ॥ ३ ॥
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् ।कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ॥ ४ ॥
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे ।क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ ५ ॥
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ ६ ॥
संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ।दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ॥ ७ ॥
स परिव्राजकच्छद्म महाकायो विहाय तत् ।प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ॥ ८ ॥
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ।रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ ९ ॥
स तामसितकेशान्तां भास्करस्य प्रभामिव ।वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ॥ १० ॥
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ।मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ ११ ॥
मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः ।नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ॥ १२ ॥
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ॥ १३ ॥
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः ॥ १४ ॥
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ १५ ॥
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ।ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १६ ॥
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् ।प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः ॥ १७ ॥
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ।प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ १८ ॥
ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः ।अङ्केनादाय वैदेहीं रथमारोपयत्तदा ॥ १९ ॥
सा गृहीतातिचुक्रोश रावणेन यशस्विनी ।रामेति सीता दुःखार्ता रामं दूरगतं वने ॥ २० ॥
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।विवेष्टमानामादाय उत्पपाथाथ रावणः ॥ २१ ॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ २२ ॥
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ।ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥ २३ ॥
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ।ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥ २४ ॥
ननु नामाविनीतानां विनेतासि परंतप ।कथमेवंविधं पापं न त्वं शाधि हि रावणम् ॥ २५ ॥
ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥ २६ ॥
स कर्म कृतवानेतत्कालोपहतचेतनः ।जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ॥ २७ ॥
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह ।ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ॥ २८ ॥
आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् ।क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ २९ ॥
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ।क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३० ॥
हंससारससंघुष्टां वन्दे गोदावरीं नदीम् ।क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३१ ॥
दैवतानि च यान्त्यस्मिन्वने विविधपादपे ।नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३२ ॥
यानि कानिचिदप्यत्र सत्त्वानि निवसन्त्युत ।सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥ ३३ ॥
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ।विवशापहृता सीता रावणेनेति शंसत ॥ ३४ ॥
विदित्वा मां महाबाहुरमुत्रापि महाबलः ।आनेष्यति पराक्रम्य वैवस्वतहृतामपि ॥ ३५ ॥
रामाय तु यथातत्त्वं जटायो हरणं मम ।लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ३६ ॥
« »