Click on words to see what they mean.

तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवे ।निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ १ ॥
ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः ।वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् ॥ २ ॥
दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः ।जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः ॥ ३ ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।लोकानां च हिते युक्तो रामो दशरथात्मजः ॥ ४ ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥ ५ ॥
कथं राजा स्थितो धर्मे परदारान्परामृशेत् ।रक्षणीया विशेषेण राजदारा महाबलः ।निवर्तय मतिं नीचां परदाराभिमर्शनम् ॥ ६ ॥
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ।यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥ ७ ॥
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् ।व्यवस्यन्त्यनु राजानं धर्मं पौरस्त्यनन्दन ॥ ८ ॥
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ ९ ॥
पापस्वभावश्चपलः कथं त्वं रक्षसां वर ।ऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृती ॥ १० ॥
कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् ।न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् ॥ ११ ॥
विषये वा पुरे वा ते यदा रामो महाबलः ।नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥ १२ ॥
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ।अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ १३ ॥
अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः ।यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥ १४ ॥
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा ।दहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा ॥ १५ ॥
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे ।ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ १६ ॥
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।तदन्नमुपभोक्तव्यं जीर्यते यदनामयम् ॥ १७ ॥
यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ।शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत् ॥ १८ ॥
षष्टिवर्षसहस्राणि मम जातस्य रावण ।पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥ १९ ॥
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी ।तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥ २० ॥
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ।हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ॥ २१ ॥
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा ॥ २२ ॥
असकृत्संयुगे येन निहता दैत्यदानवाः ।नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ २३ ॥
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ।क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥ २४ ॥
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ।सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् ॥ २५ ॥
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः ।जीवितेनापि रामस्य तथा दशरथस्य च ॥ २६ ॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ।युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ।वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥ २७ ॥
« »