Click on words to see what they mean.

एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् ।ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि ।रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः ।विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ ३ ॥
येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे ।द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ४ ॥
मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् ।कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ५ ॥
यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् ।वीर्यादावर्जितं भद्रे येन यामि विहायसं ॥ ६ ॥
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि ।विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ७ ॥
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः ॥ ८ ॥
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः ।भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च ॥ ९ ॥
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ।संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ १० ॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥ ११ ॥
हस्त्यश्वरथसंभाधा तूर्यनादविनादिता ।सर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता ॥ १२ ॥
तत्र त्वं वसती सीते राजपुत्रि मया सह ।न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि ॥ १३ ॥
भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि ।न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ १४ ॥
स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः ।मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् ॥ १५ ॥
तेन किं भ्रष्टराज्येन रामेण गतचेतसा ।करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ १६ ॥
सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् ।न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ १७ ॥
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ।चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ १८ ॥
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना ।अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥ १९ ॥
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ २० ॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ २१ ॥
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् ।न तु रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ २२ ॥
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् ।न मादृशीं राक्षसधर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ २३ ॥
« »