Click on words to see what they mean.

खरं तु विरथं रामो गदापाणिमवस्थितम् ।मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ १ ॥
गजाश्वरथसंबाधे बले महति तिष्ठता ।कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ २ ॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ ३ ॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ ४ ॥
लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ ५ ॥
वसतो दण्डकारण्ये तापसान्धर्मचारिणः ।किं नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस ॥ ६ ॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ ७ ॥
अवश्यं लभते कर्ता फलं पापस्य कर्मणः ।घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ ८ ॥
नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ।सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ ९ ॥
पापमाच्चरतां घोरं लोकस्याप्रियमिच्छताम् ।अहमासादितो राजा प्राणान्हन्तुं निशाचर ॥ १० ॥
अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः ।विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ ११ ॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ १२ ॥
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः ।निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३ ॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ।अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ १४ ॥
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः ।प्रत्युवाच ततो रामं प्रहसन्क्रोधमूर्छितः ॥ १५ ॥
प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज ।आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ १६ ॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।कथयन्ति न ते किंचित्तेजसा स्वेन गर्विताः ॥ १७ ॥
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ।निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ १८ ॥
कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति ।मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ॥ १९ ॥
सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् ।सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ २० ॥
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ।धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥ २१ ॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव ।त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२ ॥
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ।अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ॥ २३ ॥
चतुर्दश सहस्राणि राक्षसानां हतानि ते ।त्वद्विनाशात्करोम्यद्य तेषामश्रुप्रमार्जनम् ॥ २४ ॥
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम् ।खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ २५ ॥
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा ।भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ॥ २६ ॥
तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा ।अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥ २७ ॥
सा विशीर्णा शरैर्भिन्ना पपात धरणीतले ।गदामन्त्रौषधिबलैर्व्यालीव विनिपातिता ॥ २८ ॥
« »