Click on words to see what they mean.

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १ ॥
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम ।शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम् ॥ २ ॥
एषा बाणविनिर्भिन्ना गदा भूमितलं गता ।अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ॥ ३ ॥
यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् ।राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ ४ ॥
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ।प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥ ५ ॥
अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् ।विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ ६ ॥
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ।स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव ॥ ७ ॥
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने ।भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ ८ ॥
जनस्थाने हतस्थाने तव राक्षसमच्छरैः ।निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ ९ ॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः ।बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ १० ॥
अद्य शोकरसज्ञास्ता भविष्यन्ति निशाचर ।अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ ११ ॥
नृशंसशील क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक ।त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः ॥ १२ ॥
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ।खरो निर्भर्त्सयामास रोषात्खरतर स्वनः ॥ १३ ॥
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः ।वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥ १४ ॥
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ।कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५ ॥
एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः ।स ददर्श महासालमविदूरे निशाचरः ॥ १६ ॥
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ।स तमुत्पाटयामास संदृश्य दशनच्छदम् ॥ १७ ॥
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः ।राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ १८ ॥
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् ।रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ १९ ॥
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः ।निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ २० ॥
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ।गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥ २१ ॥
विह्वलः स कृतो बाणैः खरो रामेण संयुगे ।मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ॥ २२ ॥
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् ।अपसर्पत्प्रतिपदं किंचित्त्वरितविक्रमः ॥ २३ ॥
ततः पावकसंकाशं बधाय समरे शरम् ।खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ २४ ॥
स तद्दत्तं मघवता सुरराजेन धीमता ।संदधे च स धर्मात्मा मुमोच च खरं प्रति ॥ २५ ॥
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः ।रामेण धनुरुद्यम्य खरस्योरसि चापतत् ॥ २६ ॥
स पपात खरो भूमौ दह्यमानः शराग्निना ।रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः ॥ २७ ॥
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ।बलो वेन्द्राशनिहतो निपपात हतः खरः ॥ २८ ॥
ततो राजर्षयः सर्वे संगताः परमर्षयः ।सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ २९ ॥
एतदर्थं महातेजा महेन्द्रः पाकशासनः ।शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः ॥ ३० ॥
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ।एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ ३१ ॥
तदिदं नः कृतं कार्यं त्वया दशरथात्मज ।सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥ ३२ ॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया ।गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ ३३ ॥
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः ॥ ३४ ॥
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ३५ ॥
« »