Click on words to see what they mean.

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ १ ॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् ।हतमेकेन रामेण दूषणस्त्रिशिरा अपि ॥ २ ॥
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ।आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३ ॥
विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् ।खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ४ ॥
ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् ।चचार समरे मार्गाञ्शरै रथगतः खरः ॥ ५ ॥
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ ६ ॥
स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ।नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ७ ॥
तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ॥ ८ ॥
शरजालावृतः सूर्यो न तदा स्म प्रकाशते ।अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ॥ ९ ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।आजघान रणे रामं तोत्रैरिव महाद्विपम् ॥ १० ॥
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ १२ ॥
ततः सूर्यनिकाशेन रथेन महता खरः ।आससाद रणे रामं पतङ्ग इव पावकम् ॥ १३ ॥
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् ॥ १४ ॥
स पुनस्त्वपरान्सप्त शरानादाय वर्मणि ।निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ॥ १५ ॥
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ।पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १६ ॥
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ १७ ॥
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ १८ ॥
सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ १९ ॥
ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः ।चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ २० ॥
स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः ।जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ २१ ॥
तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः ।विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः ॥ २२ ॥
स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः ।विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ २३ ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।मुमोच परमेष्वासः षट्शरानभिलक्षितान् ॥ २४ ॥
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् ।त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥ २५ ॥
ततः पश्चान्महातेजा नाराचान्भास्करोपमान् ।जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् ॥ २६ ॥
ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ॥ २७ ॥
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।द्वादशेन तु बाणेन खरस्य सशरं धनुः ।छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ २८ ॥
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ २९ ॥
तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।अपूजयन्प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ ३० ॥
« »