Click on words to see what they mean.

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ।आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ १ ॥
तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ ।मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ २ ॥
स तौ मधुरया वाचा सौम्यया प्रीणयन्निव ।उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ ३ ॥
स तं पितृसखं बुद्ध्वा पूजयामास राघवः ।स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ ४ ॥
रामस्य वचनं श्रुत्वा कुलमात्मानमेव च ।आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् ॥ ५ ॥
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् ।तान्मे निगदतः सर्वानादितः शृणु राघव ॥ ६ ॥
कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् ।शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ ७ ॥
स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः ।पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ ८ ॥
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव ।कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ ९ ॥
प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम् ।षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ १० ॥
कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः ।अदितिं च दितिं चैव दनूमपि च कालकाम् ॥ ११ ॥
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ।तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ॥ १२ ॥
पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् ।अदितिस्तन्मना राम दितिश्च दनुरेव च ॥ १३ ॥
कालका च महाबाहो शेषास्त्वमनसोऽभवन् ।अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम ॥ १४ ॥
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः ॥ १५ ॥
तेषामियं वसुमती पुरासीत्सवनार्णवा ।दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम ॥ १६ ॥
नरकं कालकं चैव कालकापि व्यजायत ।क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ १७ ॥
ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ।उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत ॥ १८ ॥
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ।धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ॥ १९ ॥
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ।शुकी नतां विजज्ञे तु नताया विनता सुता ॥ २० ॥
दशक्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः ।मृगीं च मृगमन्दां च हरीं भद्रमदामपि ॥ २१ ॥
मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा ।सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि ॥ २२ ॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।ऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥ २३ ॥
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ।तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ॥ २४ ॥
हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः ।गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ॥ २५ ॥
मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ ।दिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम् ॥ २६ ॥
ततो दुहितरौ राम सुरभिर्देव्यजायत ।रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ २७ ॥
रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् ।सुरसाजनयन्नागान्राम कद्रूश्च पन्नगान् ॥ २८ ॥
मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनः ।ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ ॥ २९ ॥
मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा ।ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ॥ ३० ॥
सर्वान्पुण्यफलान्वृक्षाननलापि व्यजायत ।विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा ॥ ३१ ॥
कद्रूर्नागसहस्क्रं तु विजज्ञे धरणीधरम् ।द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ ३२ ॥
तस्माज्जातोऽहमरुणात्संपातिश्च ममाग्रजः ।जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ॥ ३३ ॥
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ।सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३४ ॥
जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतोऽभवत् ।पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुषा संकथितं पुनः पुनः ॥ ३५ ॥
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा ।जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्शलभानिवानलः ॥ ३६ ॥
« »