Click on words to see what they mean.

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ।उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं ॥ १ ॥
आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ।अयं पञ्चवटी देशः सौम्य पुष्पितकाननः ॥ २ ॥
सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि ।आश्रमः कतरस्मिन्नो देशे भवति संमतः ॥ ३ ॥
रमते यत्र वैदेही त्वमहं चैव लक्ष्मण ।तादृशो दृश्यतां देशः संनिकृष्टजलाशयः ॥ ४ ॥
वनरामण्यकं यत्र जलरामण्यकं तथा ।संनिकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम् ॥ ५ ॥
एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः ।सीता समक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ ६ ॥
परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ।स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥ ७ ॥
सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।विमृशन्रोचयामास देशं सर्वगुणान्वितम् ॥ ८ ॥
स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ।हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ ९ ॥
अयं देशः समः श्रीमान्पुष्पितैर्तरुभिर्वृतः ।इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ॥ १० ॥
इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः ।अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११ ॥
यथाख्यातमगस्त्येन मुनिना भावितात्मना ।इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ॥ १२ ॥
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।नातिदूरे न चासन्ने मृगयूथनिपीडिता ॥ १३ ॥
मयूरनादिता रम्याः प्रांशवो बहुकन्दराः ।दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ॥ १४ ॥
सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः ।गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ १५ ॥
सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः ।नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः ॥ १६ ॥
चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि ।पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७ ॥
चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि ।धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १८ ॥
इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ।इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा ॥ १९ ॥
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ २० ॥
पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् ।सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ॥ २१ ॥
स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा ।स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥ २२ ॥
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि ।दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २३ ॥
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया ।राघवः पर्णशालायां हर्षमाहारयत्परम् ॥ २४ ॥
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ।अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥ २५ ॥
प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ।प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ २६ ॥
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ २७ ॥
एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः ।तस्मिन्देशे बहुफले न्यवसत्स सुखं वशी ॥ २८ ॥
कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ।अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः ॥ २९ ॥
« »