Click on words to see what they mean.

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥
एषा हि सुकुमारी च दुःखैश्च न विमानिता ।प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता ॥ ३ ॥
यथैषा रमते राम इह सीता तथा कुरु ।दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥ ४ ॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ ५ ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥ ६ ॥
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः ।श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ ७ ॥
अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह ।वैदेह्या चानया राम वत्स्यसि त्वमरिंदम ॥ ८ ॥
एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः ।उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ९ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ।गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ १० ॥
किं तु व्यादिश मे देशं सोदकं बहुकाननम् ।यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ११ ॥
ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ।ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ १२ ॥
इतो द्वियोजने तात बहुमूलफलोदकः ।देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः ॥ १३ ॥
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ १४ ॥
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ ।तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥ १५ ॥
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया ।इह वासं प्रतिज्ञाय मया सह तपोवने ॥ १६ ॥
अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ।स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥ १७ ॥
स देशः श्लाघनीयश्च नातिदूरे च राघव ।गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥ १८ ॥
प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः ।विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥ १९ ॥
भवानपि सदारश्च शक्तश्च परिरक्षणे ।अपि चात्र वसन्रामस्तापसान्पालयिष्यसि ॥ २० ॥
एतदालक्ष्यते वीर मधुकानां महद्वनम् ।उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ २१ ॥
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ २२ ॥
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ २३ ॥
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ॥ २४ ॥
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ ।यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ २५ ॥
« »