Click on words to see what they mean.

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥ १ ॥
क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २ ॥
चिरस्य बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः ॥ ३ ॥
कच्चिद्दशरथो राजा कुशली सत्यसंगरः ।राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः ॥ ४ ॥
स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ ५ ॥
तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती ।सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥ ६ ॥
कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ ७ ॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।हुतं च होष्यमाणं च काले वेदयते सदा ॥ ८ ॥
इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ ९ ॥
कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ १० ॥
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ ११ ॥
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे ।कच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम् ॥ १२ ॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ १३ ॥
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥ १४ ॥
कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः ।विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ १५ ॥
कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः ।त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥ १६ ॥
कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ १७ ॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।अथ वाप्ययुतान्येव नास्ति तेषु सहायता ॥ १८ ॥
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ १९ ॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ २० ॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २१ ॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २२ ॥
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २३ ॥
कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः ।कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ २४ ॥
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ २५ ॥
कचिद्बलस्य भक्तं च वेतनं च यथोचितम् ।संप्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २६ ॥
कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः ।भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः ॥ २७ ॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः ॥ २८ ॥
कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् ।यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ २९ ॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ३० ॥
कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा ।दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥ ३१ ॥
कच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे ।अनर्थ कुशला ह्येते बालाः पण्डितमानिनः ॥ ३२ ॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ ३३ ॥
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् ॥ ३४ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा ।जितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः ॥ ३५ ॥
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि ॥ ३६ ॥
कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।देवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः ॥ ३७ ॥
प्रहृष्टनरनारीकः समाजोत्सवशोभितः ।सुकृष्टसीमा पशुमान्हिंसाभिरभिवर्जितः ॥ ३८ ॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ ३९ ॥
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ।वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥ ४० ॥
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ ४१ ॥
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ ४२ ॥
कच्चिन्नागवनं गुप्तं कुञ्जराणां च तृप्यसि ।कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे ॥ ४३ ॥
कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ४४ ॥
आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ ४५ ॥
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ ४६ ॥
कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा ।अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः ॥ ४७ ॥
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ ४८ ॥
व्यसने कच्चिदाढ्यस्य दुगतस्य च राघव ।अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ४९ ॥
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः ॥ ५० ॥
कच्चिद्वृधांश्च बालांश्च वैद्यमुख्यांश्च राघव ।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ ५१ ॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन् ।चैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नमस्यसि ॥ ५२ ॥
कच्चिदर्थेन वा धर्मं धर्मं धर्मेण वा पुनः ।उभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥ ५३ ॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।विभज्य काले कालज्ञ सर्वान्भरत सेवसे ॥ ५४ ॥
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः ।आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ ५५ ॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ ५६ ॥
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।निश्चितानामनारम्भं मन्त्रस्यापरिलक्षणम् ॥ ५७ ॥
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः ।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ ५८ ॥
कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि ॥ ५९ ॥
« »