Click on words to see what they mean.

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १ ॥
ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानय ।इति तरितमग्रे स जागम गुरुवत्सलः ॥ २ ॥
सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत ।रामदार्शनजस्तर्षो भरतस्येव तस्य च ॥ ३ ॥
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ ४ ॥
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा ।काष्टानि चावभग्नानि पुष्पाण्यवचितानि च ॥ ५ ॥
ददर्श च वने तस्मिन्महतः संचयान्कृतान् ।मृगाणां महिषाणां च करीषैः शीतकारणात् ॥ ६ ॥
गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा ।शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ ७ ॥
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ ८ ॥
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ ९ ॥
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ १० ॥
यमेवाधातुमिच्छन्ति तापसाः सततं वने ।तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः ॥ ११ ॥
अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् ।आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ १२ ॥
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः ।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ १३ ॥
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः ।जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् ॥ १४ ॥
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।सरान्कामान्परित्यज्य वने वसति राघवः ॥ १५ ॥
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् ।रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः ॥ १६ ॥
एवं स विलपंस्तस्मिन्वने दशरथात्मजः ।ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ १७ ॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ १८ ॥
शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः ।रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ १९ ॥
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः ।शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव ॥ २० ॥
महारजतवासोभ्यामसिभ्यां च विराजिताम् ।रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २१ ॥
गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः ।अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव ॥ २२ ॥
प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् ।ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २३ ॥
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।उटजे राममासीनां जटामण्डलधारिणम् ॥ २४ ॥
तं तु कृष्णाजिनधरं चीरवल्कलवाससं ।ददर्श राममासीनमभितः पावकोपमम् ॥ २५ ॥
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् ॥ २६ ॥
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च ॥ २७ ॥
तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः ।अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २८ ॥
दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा ।अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत् ॥ २९ ॥
यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ ३० ॥
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ ३१ ॥
अधारयद्यो विविधाश्चित्राः सुमनसस्तदा ।सोऽयं जटाभारमिमं सहते राघवः कथम् ॥ ३२ ॥
यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः ।शरीर क्लेशसंभूतं स धर्मं परिमार्गते ॥ ३३ ॥
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ ३४ ॥
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ ३५ ॥
इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः ।पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ ३६ ॥
दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किंचन ॥ ३७ ॥
बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः ॥ ३८ ॥
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् ॥ ३९ ॥
ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये ।दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ ४० ॥
तान्पार्थिवान्वारणयूथपाभान्समागतांस्तत्र महत्यरण्ये ।वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम् ॥ ४१ ॥
« »