Click on words to see what they mean.

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ १ ॥
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ ।ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः ॥ २ ॥
स समृद्धां मया सार्धमयोध्यां गच्छ राघव ।अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥
राजानं मानुषं प्राहुर्देवत्वे संमतो मम ।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।दिवमार्य गतो राजा यायजूकः सतां मतः ॥ ५ ॥
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ६ ॥
प्रियेण किल दत्तं हि पितृलोकेषु राघव ।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ ७ ॥
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।राघवो भरतेनोक्तां बभूव गतचेतनः ॥ ८ ॥
वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः ।प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।वने परशुना कृत्तस्तथा भुवि पपात ह ॥ ९ ॥
तथा हि पतितं रामं जगत्यां जगतीपतिम् ।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ १० ॥
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ ११ ॥
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् ॥ १२ ॥
किं नु तस्य मया कार्यं दुर्जातेन महात्मना ।यो मृतो मम शोकेन न मया चापि संस्कृतः ॥ १३ ॥
अहो भरत सिद्धार्थो येन राजा त्वयानघ ।शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ १४ ॥
निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम् ।निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ॥ १५ ॥
समाप्तवनवासं मामयोध्यायां परंतप ।को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ १६ ॥
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ १७ ॥
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् ॥ १८ ॥
सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ १९ ॥
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ २० ॥
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ २१ ॥
सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज ।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २२ ॥
ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान् ॥ २३ ॥
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् ।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २४ ॥
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २५ ॥
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति ॥ २६ ॥
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् ॥ २७ ॥
एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २८ ॥
ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः ।पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥ २९ ॥
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् ॥ ३० ॥
इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम् ।यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ ३१ ॥
ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् ।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ ३२ ॥
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ ॥ ३३ ॥
तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ ।भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव ॥ ३४ ॥
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ।अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम् ।तेषामेव महाञ्शब्दः शोचतां पितरं मृतम् ॥ ३५ ॥
अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् ।अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः ॥ ३६ ॥
हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः ।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ ३७ ॥
अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥ ३८ ॥
भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् ।ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः ॥ ३९ ॥
सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता ।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ ४० ॥
तेन वित्रासिता नागाः करेणुपरिवारिताः ।आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ ४१ ॥
वराहमृगसिंहाश्च महिषाः सर्क्षवानराः ।व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह ॥ ४२ ॥
रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः ।तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥ ४३ ॥
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ ४४ ॥
तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् ।पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ ४५ ॥
स तत्र कांश्चित्परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।चकार सर्वान्सवयस्यबान्धवान्यथार्हमासाद्य तदा नृपात्मजः ॥ ४६ ॥
ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन्स्वनः ।गुहा गिरीणां च दिशश्च संततं मृदङ्गघोषप्रतिमो विशुश्रुवे ॥ ४७ ॥
« »