Click on words to see what they mean.

मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् ।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥
हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ २ ॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ३ ॥
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥ ४ ॥
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ ५ ॥
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह ॥ ६ ॥
धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिः ।रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ ७ ॥
भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ ८ ॥
भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।पितृपैतामहं राज्यमवाप्स्यति नरर्षभः ॥ ९ ॥
सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।भविष्यति च कल्याणे किमर्थं परितप्यसे ।कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् ॥ १० ॥
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता ।दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् ॥ ११ ॥
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥ १२ ॥
भविता राघवो राजा राघवस्य च यः सुतः ।राजवंशात्तु भरतः कैकेयि परिहास्यते ॥ १३ ॥
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ १४ ॥
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥ १५ ॥
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति ।अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥ १६ ॥
साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥ १७ ॥
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।देशान्तरं नाययिता लोकान्तरमथापि वा ॥ १८ ॥
बाल एव हि मातुल्यं भरतो नायितस्त्वया ।संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥ १९ ॥
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ २० ॥
तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति ।रामस्तु भरते पापं कुर्यादिति न संशयः ॥ २१ ॥
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ २२ ॥
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥ २३ ॥
स ते सुखोचितो बालो रामस्य सहजो रिपुः ।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ २४ ॥
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ २५ ॥
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।राममाता सपत्नी ते कथं वैरं न यातयेत् ॥ २६ ॥
यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति ।अतो हि संचिन्तय राज्यमात्मजे परस्य चाद्यैव विवासकारणम् ॥ २७ ॥
« »