Click on words to see what they mean.

एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना ।दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् ॥ १ ॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।यौवराज्येन भरतं क्षिप्रमेवाभिषेचये ॥ २ ॥
इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ ३ ॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ ५ ॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी ।किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥ ६ ॥
कथय त्वं ममोपायं केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ ७ ॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥ ८ ॥
तव देवासुरे युद्धे सह राजर्षिभिः पतिः ।अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥ ९ ॥
दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति ।वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १० ॥
स शम्बर इति ख्यातः शतमायो महासुरः ।ददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः ॥ ११ ॥
तस्मिन्महति संग्रामे राजा दशरथस्तदा ।अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ॥ १२ ॥
तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ।तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ॥ १३ ॥
स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ।गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना ।अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा ॥ १४ ॥
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश ॥ १५ ॥
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते ।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ।मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ॥ १६ ॥
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।त्वत्कृते च महाराजो विशेदपि हुताशनम् ॥ १७ ॥
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ।तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ १८ ॥
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः ॥ १९ ॥
मणिमुक्तासुवर्णानि रत्नानि विविधानि च ।दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥ २० ॥
यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात् ।तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् ॥ २१ ॥
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २२ ॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः ॥ २३ ॥
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।भरतश्च हतामित्रस्तव राजा भविष्यति ॥ २४ ॥
येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ।संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ॥ २५ ॥
प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा ।रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ॥ २६ ॥
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ।हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥ २७ ॥
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ।पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥ २८ ॥
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ।नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् ॥ २९ ॥
सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः ।त्वं पद्ममिव वातेन संनता प्रियदर्शना ॥ ३० ॥
उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम् ।अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम् ॥ ३१ ॥
जघनं तव निर्घुष्टं रशनादामशोभितम् ।जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥ ३२ ॥
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि ।अग्रतो मम गच्छन्ती राजहंसीव राजसे ॥ ३३ ॥
तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ।मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ॥ ३४ ॥
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ।अभिषिक्ते च भरते राघवे च वनं गते ॥ ३५ ॥
जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि ।लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥ ३६ ॥
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ।कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥ ३७ ॥
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ।चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना ।गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् ॥ ३८ ॥
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ ३९ ॥
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ ४० ॥
गतोदके सेतुबन्धो न कल्याणि विधीयते ।उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥ ४१ ॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह ।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ४२ ॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ ४३ ॥
ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता ।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ ४४ ॥
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि ।वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ४५ ॥
अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी ।असंवृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किन्नरी ॥ ४६ ॥
उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा ।नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ ४७ ॥
« »