Click on words to see what they mean.

ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया ॥ १ ॥
सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् ।अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥ २ ॥
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् ।सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम् ॥ ३ ॥
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ।उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ॥ ४ ॥
राममाता धनं किं नु जनेभ्यः संप्रयच्छति ।अतिमात्रं प्रहर्षोऽयं किं जनस्य च शंस मे ।कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥ ५ ॥
विदीर्यमाणा हर्षेण धात्री परमया मुदा ।आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥ ६ ॥
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।राजा दशरथो राममभिषेचयितानघम् ॥ ७ ॥
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।कैलास शिखराकारात्प्रासादादवरोहत ॥ ८ ॥
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ।शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ ९ ॥
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।उपप्लुतमहौघेन किमात्मानं न बुध्यसे ॥ १० ॥
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे ।चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे ॥ ११ ॥
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १२ ॥
कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे ।विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ १३ ॥
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ १४ ॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १५ ॥
अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् ।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ १६ ॥
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।दह्यमानानलेनेव त्वद्धितार्थमिहागता ॥ १७ ॥
तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ १८ ॥
नराधिपकुले जाता महिषी त्वं महीपतेः ।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ १९ ॥
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।शुद्धभावे न जानीषे तेनैवमतिसंधिता ॥ २० ॥
उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २१ ॥
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥ २२ ॥
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥ २३ ॥
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २४ ॥
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २५ ॥
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ २६ ॥
मन्थराया वचः श्रुत्वा शयनात्सा शुभानना ।एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ २७ ॥
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥ २८ ॥
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥ २९ ॥
रामे वा भरते वाहं विशेषं नोपलक्षये ।तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३० ॥
न मे परं किंचिदितस्त्वया पुनः प्रियं प्रियार्हे सुवचं वचो वरम् ।तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु ॥ ३१ ॥
« »