Click on words to see what they mean.

स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम् ।रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ १ ॥
अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः ।या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥
जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु ।योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः ॥ ३ ॥
रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे ।उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ ४ ॥
स तु संविश्य मेदिन्यां महार्हशयनोचितः ।इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥ ५ ॥
ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण ।कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ ६ ॥
सा हि देवी महाराजं कैकेयी राज्यकारणात् ।अपि न च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम् ॥ ७ ॥
अनाथश्चैव वृद्धश्च मया चैव विनाकृतः ।किं करिष्यति कामात्मा कैकेय्या वशमागतः ॥ ८ ॥
इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ।काम एवार्धधर्माभ्यां गरीयानिति मे मतिः ॥ ९ ॥
को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत् ।छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण ॥ १० ॥
सुखी बत सभार्यश्च भरतः केकयीसुतः ।मुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥
स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति ।ताते च वयसातीते मयि चारण्यमाश्रिते ॥ १२ ॥
अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ १३ ॥
मन्ये दशरथान्ताय मम प्रव्राजनाय च ।कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च ॥ १४ ॥
अपीदानीं न कैकेयी सौभाग्यमदमोहिता ।कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते ॥ १५ ॥
मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् ।अयोध्यामित एव त्वं काले प्रविश लक्ष्मण ॥ १६ ॥
अहमेको गमिष्यामि सीतया सह दण्डकान् ।अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ १७ ॥
क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत् ।परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥ १८ ॥
नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताः ।जनन्या मम सौमित्रे तदप्येतदुपस्थितम् ॥ १९ ॥
मया हि चिरपुष्टेन दुःखसंवर्धितेन च ।विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ २० ॥
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ।सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् ॥ २१ ॥
मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका ।यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश ॥ २२ ॥
शोचन्त्याश्चाल्पभाग्याया न किंचिदुपकुर्वता ।पुर्त्रेण किमपुत्राया मया कार्यमरिंदम ॥ २३ ॥
अल्पभाग्या हि मे माता कौसल्या रहिता मया ।शेते परमदुःखार्ता पतिता शोकसागरे ॥ २४ ॥
एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण ।तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ॥ २५ ॥
अधर्मभय भीतश्च परलोकस्य चानघ ।तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ॥ २६ ॥
एतदन्यच्च करुणं विलप्य विजने बहु ।अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ २७ ॥
विलप्योपरतं रामं गतार्चिषमिवानलम् ।समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥ २८ ॥
ध्रुवमद्य पुरी राम अयोध्या युधिनां वर ।निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ २९ ॥
नैतदौपयिकं राम यदिदं परितप्यसे ।विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ ३० ॥
न च सीता त्वया हीना न चाहमपि राघव ।मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥ ३१ ॥
न हि तातं न शत्रुघ्नं न सुमित्रां परंतप ।द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना ॥ ३२ ॥
स लक्ष्मणस्योत्तम पुष्कलं वचो निशम्य चैवं वनवासमादरात् ।समाः समस्ता विदधे परंतपः प्रपद्य धर्मं सुचिराय राघवः ॥ ३३ ॥
« »