Click on words to see what they mean.

ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् ।विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे ॥ १ ॥
यत्र भागीरथी गङ्गा यमुनामभिवर्तते ।जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २ ॥
ते भूमिमागान्विविधान्देशांश्चापि मनोरमान् ।अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः ॥ ३ ॥
यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान् ।निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ ४ ॥
प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् ।अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः ॥ ५ ॥
नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् ।तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः ॥ ६ ॥
दारूणि परिभिन्नानि वनजैरुपजीविभिः ।भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ ७ ॥
धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः ॥ ८ ॥
रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः ।गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ॥ ९ ॥
ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ ।सीतयानुगतौ वीरौ दूरादेवावतस्थतुः ॥ १० ॥
हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः ।रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ॥ ११ ॥
न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः ।पुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ ॥ १२ ॥
भार्या ममेयं वैदेही कल्याणी जनकात्मजा ।मां चानुयाता विजनं तपोवनमनिन्दिता ॥ १३ ॥
पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः ।अयमन्वगमद्भ्राता वनमेव दृढव्रतः ॥ १४ ॥
पित्रा नियुक्ता भगवन्प्रवेष्यामस्तपोवनम् ।धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः ॥ १५ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ १६ ॥
मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः ।राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ॥ १७ ॥
प्रतिगृह्य च तामर्चामुपविष्टं सराघवम् ।भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ॥ १८ ॥
चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् ।श्रुतं तव मया चेदं विवासनमकारणम् ॥ १९ ॥
अवकाशो विविक्तोऽयं महानद्योः समागमे ।पुण्यश्च रमणीयश्च वसत्विह भगान्सुखम् ॥ २० ॥
एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २१ ॥
भगवन्नित आसन्नः पौरजानपदो जनः ।आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।अनेन कारणेनाहमिह वासं न रोचये ॥ २२ ॥
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् ।रमते यत्र वैदेही सुखार्हा जनकात्मजा ॥ २३ ॥
एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत् ॥ २४ ॥
दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि ।महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः ॥ २५ ॥
गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः ।चित्रकूट इति ख्यातो गन्धमादनसंनिभः ॥ २६ ॥
यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते ।कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ २७ ॥
ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ।तपसा दिवमारूढाः कपालशिरसा सह ॥ २८ ॥
प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ।इह वा वनवासाय वस राम मया सह ॥ २९ ॥
स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ ३० ॥
तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३१ ॥
प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।उवाच नरशार्दूलो मुनिं ज्वलिततेजसं ॥ ३२ ॥
शर्वरीं भवनन्नद्य सत्यशील तवाश्रमे ।उषिताः स्मेह वसतिमनुजानातु नो भवान् ॥ ३३ ॥
रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् ।मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ॥ ३४ ॥
तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव ॥ ३५ ॥
प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् ॥ ३६ ॥
« »