Click on words to see what they mean.

प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः ।उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ १ ॥
भास्करोदयकालोऽयं गता भगवती निशा ।असौ सुकृष्णो विहगः कोकिलस्तात कूजति ॥ २ ॥
बर्हिणानां च निर्घोषः श्रूयते नदतां वने ।तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् ॥ ३ ॥
विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ।गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥
ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ५ ॥
राममेव तु धर्मज्ञमुपगम्य विनीतवत् ।किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ॥ ६ ॥
निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम ।यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ ७ ॥
आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ।सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ ८ ॥
नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ ९ ॥
न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः ।मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ १० ॥
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव ॥ ११ ॥
वयं खलु हता राम ये तयाप्युपवञ्चिताः ।कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १२ ॥
इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा ।दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् ॥ १३ ॥
ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ।रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् ॥ १४ ॥
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ १५ ॥
शोकोपहत चेताश्च वृद्धश्च जगतीपतिः ।काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते ॥ १६ ॥
यद्यदाज्ञापयेत्किंचित्स महात्मा महीपतिः ।कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया ॥ १७ ॥
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ १८ ॥
तद्यथा स महाराजो नालीकमधिगच्छति ।न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ १९ ॥
अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ।ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ॥ २० ॥
नैवाहमनुशोचामि लक्ष्मणो न च मैथिली ।अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा ॥ २१ ॥
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २२ ॥
एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे ।अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः ॥ २३ ॥
आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् ।सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च ॥ २४ ॥
ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ।आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ २५ ॥
भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ।अस्मत्संतापजं दुःखं न त्वामभिभविष्यति ॥ २६ ॥
भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ २७ ॥
यथा च तव कैकेयी सुमित्रा चाविशेषतः ।तथैव देवी कौसल्या मम माता विशेषतः ॥ २८ ॥
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः ।तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् ॥ २९ ॥
यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः ।भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ ३० ॥
कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ।तव तात वियोगेन पुत्रशोकाकुलामिव ॥ ३१ ॥
सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ।विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ३२ ॥
दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् ।सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ३३ ॥
दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ।चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥ ३४ ॥
आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने ।रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः ॥ ३५ ॥
अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ।नीतोऽसौ मातुलकुलं संतापं मा कृथा इति ॥ ३६ ॥
असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ।कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ३७ ॥
मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः ।कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ॥ ३८ ॥
यदि मे याचमानस्य त्यागमेव करिष्यसि ।सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया ॥ ३९ ॥
भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ ४० ॥
तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् ।आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ४१ ॥
प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ।प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः ॥ ४२ ॥
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ॥ ४३ ॥
न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ।राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥ ४४ ॥
इमे चापि हया वीर यदि ते वनवासिनः ।परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ४५ ॥
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ।यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ४६ ॥
चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा ॥ ४७ ॥
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि ।भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ ४८ ॥
एवं बहुविधं दीनं याचमानं पुनः पुनः ।रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ४९ ॥
जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ॥ ५० ॥
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ ५१ ॥
परितुष्टा हि सा देवि वनवासं गते मयि ।राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ ५२ ॥
एष मे प्रथमः कल्पो यदम्बा मे यवीयसी ।भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ५३ ॥
मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।संदिष्टश्चासि यानर्थांस्तांस्तान्ब्रूयास्तथातथा ॥ ५४ ॥
इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ।गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् ।जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ॥ ५५ ॥
तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ।लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥ ५६ ॥
तौ तदा चीरवसनौ जटामण्डलधारिणौ ।अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ५७ ॥
ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः ।व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत् ॥ ५८ ॥
अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ ५९ ॥
ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ।जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ६० ॥
स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ।तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ ६१ ॥
आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः ।सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥ ६२ ॥
स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ ६३ ॥
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ।ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ ६४ ॥
अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ।आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥ ६५ ॥
ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता ।शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ ६६ ॥
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ६७ ॥
पुत्रो दशरथस्यायं महाराजस्य धीमतः ।निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः ॥ ६८ ॥
चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ६९ ॥
ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ।यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये ॥ ७० ॥
त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे ।भार्या चोदधिराजस्य लोकेऽस्मिन्संप्रदृश्यसे ॥ ७१ ॥
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ।प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते ॥ ७२ ॥
गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम् ।ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ॥ ७३ ॥
तथा संभाषमाणा सा सीता गङ्गामनिन्दिता ।दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ ७४ ॥
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ॥ ७५ ॥
अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् ।अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ॥ ७६ ॥
पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् ।अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ ७७ ॥
गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य ।अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ॥ ७८ ॥
तौ तत्र हत्वा चतुरो महामृगान्वराहमृश्यं पृषतं महारुरुम् ।आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ ७९ ॥
« »