Click on words to see what they mean.

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ ॥
उपस्पृश्योदकं संयन्मुनिः स्थित्वा कृताञ्जलिः ।प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ २ ॥
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ ३ ॥
नानाचित्राः कथाश्चान्या विश्वामित्रसहायने ।जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ४ ॥
रामरामविवादं च गुणान्दाशरथेस्तथा ।तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ ५ ॥
व्याघातं चाभिषेकस्य रामस्य च विवासनम् ।राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ॥ ६ ॥
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।निषादाधिपसंवादं सूतोपावर्तनं तथा ॥ ७ ॥
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ ८ ॥
वास्तुकर्मनिवेशं च भरतागमनं तथा ।प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ ९ ॥
पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम् ।दण्डकारण्यगमनं सुतीक्ष्णेन समागमम् ॥ १० ॥
अनसूयासमस्यां च अङ्गरागस्य चार्पणम् ।शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ ११ ॥
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ १२ ॥
राघवस्य विलापं च गृध्रराजनिबर्हणम् ।कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ १३ ॥
शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा ।विलापं चैव पम्पायां राघवस्य महात्मनः ॥ १४ ॥
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् ।प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ १५ ॥
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।ताराविलापसमयं वर्षरात्रिनिवासनम् ॥ १६ ॥
कोपं राघवसिंहस्य बलानामुपसंग्रहम् ।दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ १७ ॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥ १८ ॥
पर्वतारोहणं चैव सागरस्य च लङ्घनम् ।रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् ॥ १९ ॥
आपानभूमिगमनमवरोधस्य दर्शनम् ।अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥ २० ॥
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥ २१ ॥
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥ २२ ॥
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥ २३ ॥
राघवाश्वासनं चैव मणिनिर्यातनं तथा ।संगमं च समुद्रस्य नलसेतोश्च बन्धनम् ॥ २४ ॥
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ २५ ॥
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ २६ ॥
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।अयोध्यायाश्च गमनं भरतेन समागमम् ॥ २७ ॥
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ २८ ॥
अनागतं च यत्किंचिद्रामस्य वसुधातले ।तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ २९ ॥
« »