Click on words to see what they mean.

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ १ ॥
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥
स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा ।जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ ३ ॥
स तु तीरं समासाद्य तमसाया महामुनिः ।शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥
अकर्दममिदं तीर्थं भरद्वाज निशामय ।रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥
न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ ६ ॥
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ ८ ॥
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ॥ ९ ॥
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥
तं शोणितपरीताङ्गं वेष्टमानं महीतले ।भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ ११ ॥
तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १२ ॥
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ १३ ॥
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १४ ॥
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १५ ॥
चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् ।शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥ १६ ॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १७ ॥
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ १८ ॥
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधि ।तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ १९ ॥
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान्गुरोः ।कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ २० ॥
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ २१ ॥
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः ।चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम् ॥ २२ ॥
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ २३ ॥
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ॥ २४ ॥
अथोपविश्य भगवानासने परमार्चिते ।वाल्मीकये महर्षये संदिदेशासनं ततः ॥ २५ ॥
उपविष्टे तदा तस्मिन्साक्षाल्लोकपितामहे ।तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ॥ २६ ॥
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥ २७ ॥
शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः ।जगावन्तर्गतमना भूत्वा शोकपरायणः ॥ २८ ॥
तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम् ।श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ २९ ॥
मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वती ।रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम ॥ ३० ॥
धर्मात्मनो गुणवतो लोके रामस्य धीमतः ।वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ ३१ ॥
रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।रामस्य सह सौमित्रे राक्षसानां च सर्वशः ॥ ३२ ॥
वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ ३३ ॥
न ते वागनृता काव्ये काचिदत्र भविष्यति ।कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ ३४ ॥
यावत्स्थास्यन्ति गिरयः सरितश्च महीतले ।तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ ३५ ॥
यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति ।तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥ ३६ ॥
इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयत ।ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ॥ ३७ ॥
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३८ ॥
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः ॥ ३९ ॥
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ ४० ॥
उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान् ।समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥ ४१ ॥
« »