Click on words to see what they mean.

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥ १ ॥
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४ ॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ ८ ॥
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः ।विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥
महोरस्को महेष्वासो गूढजत्रुररिंदमः ।आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १० ॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः ॥ ११ ॥
धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः ।यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥ १२ ॥
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १३ ॥
सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान्प्रतिभानवान् ।सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १४ ॥
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ॥ १५ ॥
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १६ ॥
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १७ ॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ॥ १८ ॥
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ १९ ॥
तस्याभिषेकसंभारान्दृष्ट्वा भार्याथ कैकयी ।पूर्वं दत्तवरा देवी वरमेनमयाचत ।विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २० ॥
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।विवासयामास सुतं रामं दशरथः प्रियम् ॥ २१ ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ २२ ॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥ २३ ॥
सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ।सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ २४ ॥
पौरैरनुगतो दूरं पित्रा दशरथेन च ।शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥ २५ ॥
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ २६ ॥
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।देवगन्धर्वसंकाशास्तत्र ते न्यवसन्सुखम् ॥ २७ ॥
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।राजा दशरथः स्वर्गं जगाम विलपन्सुतम् ॥ २८ ॥
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ।नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।स जगाम वनं वीरो रामपादप्रसादकः ॥ २९ ॥
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।निवर्तयामास ततो भरतं भरताग्रजः ॥ ३० ॥
स काममनवाप्यैव रामपादावुपस्पृशन् ।नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ ३१ ॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह ॥ ३२ ॥
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा ॥ ३३ ॥
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ ३४ ॥
वसतस्तस्य रामस्य वने वनचरैः सह ।ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ ३५ ॥
तेन तत्रैव वसता जनस्थाननिवासिनी ।विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ३६ ॥
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् ।खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ ३७ ॥
निजघान रणे रामस्तेषां चैव पदानुगान् ।रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ॥ ३८ ॥
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।सहायं वरयामास मारीचं नाम राक्षसम् ॥ ३९ ॥
वार्यमाणः सुबहुशो मारीचेन स रावणः ।न विरोधो बलवता क्षमो रावण तेन ते ॥ ४० ॥
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ ४१ ॥
तेन मायाविना दूरमपवाह्य नृपात्मजौ ।जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ ४२ ॥
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ॥ ४३ ॥
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।मार्गमाणो वने सीतां राक्षसं संददर्श ह ॥ ४४ ॥
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ ४५ ॥
स चास्य कथयामास शबरीं धर्मचारिणीम् ।श्रमणीं धर्मनिपुणामभिगच्छेति राघव ।सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ४६ ॥
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।पम्पातीरे हनुमता संगतो वानरेण ह ॥ ४७ ॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ४८ ॥
ततो वानरराजेन वैरानुकथनं प्रति ।रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।वालिनश्च बलं तत्र कथयामास वानरः ॥ ४९ ॥
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ ५० ॥
राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ ५१ ॥
बिभेद च पुनः सालान्सप्तैकेन महेषुणा ।गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥ ५२ ॥
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ५३ ॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।तेन नादेन महता निर्जगाम हरीश्वरः ॥ ५४ ॥
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ५५ ॥
स च सर्वान्समानीय वानरान्वानरर्षभः ।दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ५६ ॥
ततो गृध्रस्य वचनात्संपातेर्हनुमान्बली ।शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ ५७ ॥
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ५८ ॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ५९ ॥
पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि ।शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ६० ॥
अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् ।मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ॥ ६१ ॥
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ ६२ ॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ६३ ॥
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ॥ ६४ ॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ६५ ॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ ६६ ॥
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ६७ ॥
तथा परमसंतुष्टैः पूजितः सर्वदैवतैः ।कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ६८ ॥
देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् ।पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ ६९ ॥
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ७० ॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।निरायमो अरोगश्च दुर्भिक्षभयवर्जितः ॥ ७१ ॥
न पुत्रमरणं केचिद्द्रक्ष्यन्ति पुरुषाः क्वचित् ।नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ७२ ॥
न वातजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः ।न चाग्रिजं भयं किंचिद्यथा कृतयुगे तथा ॥ ७३ ॥
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ॥ ७४ ॥
राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः ।चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति ॥ ७५ ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ७६ ॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् ।यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ७७ ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ७८ ॥
पठन्द्विजो वागृषभत्वमीयात्स्यात्क्षत्रियो भूमिपतित्वमीयात् ।वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ ७९ ॥
« »