Click on words to see what they mean.

जनमेजय उवाच ।किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः ।गान्धार्याः प्रेषयामास वासुदेवं परंतपम् ॥ १ ॥
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति ।न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥ २ ॥
निहतेषु तु योधेषु हते दुर्योधने तथा ।पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥ ३ ॥
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे ।किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥ ४ ॥
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे ।यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥ ५ ॥
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम ।यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥ ६ ॥
वैशंपायन उवाच ।त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव ।तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ ॥ ७ ॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥ ८ ॥
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत ।युधिष्ठिरं महाराज महद्भयमथाविशत् ॥ ९ ॥
चिन्तयानो महाभागां गान्धारीं तपसान्विताम् ।घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥ १० ॥
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा ।गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥ ११ ॥
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् ।मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥ १२ ॥
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति ।श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥ १३ ॥
एवं विचिन्त्य बहुधा भयशोकसमन्वितः ।वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥ १४ ॥
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् ।अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत ॥ १५ ॥
प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे ।विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥ १६ ॥
त्वया देवासुरे युद्धे वधार्थममरद्विषाम् ।यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥ १७ ॥
साह्यं तथा महाबाहो दत्तमस्माकमच्युत ।सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् ॥ १८ ॥
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे ।कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥ १९ ॥
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् ।शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः ॥ २० ॥
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा ।ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत ॥ २१ ॥
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव ।सा हि नित्यं महाभागा तपसोग्रेण कर्शिता ॥ २२ ॥
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति ।तस्याः प्रसादनं वीर प्राप्तकालं मतं मम ॥ २३ ॥
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् ।वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥ २४ ॥
तत्र मे गमनं प्राप्तं रोचते तव माधव ।गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम ॥ २५ ॥
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः ।हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥ २६ ॥
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि ।पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥ २७ ॥
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् ।कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ॥ २८ ॥
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः ।आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् ॥ २९ ॥
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः ।न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥ ३० ॥
तं रथं यादवश्रेष्ठः समारुह्य परंतपः ।जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥ ३१ ॥
ततः प्रायान्महाराज माधवो भगवान्रथी ।नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥ ३२ ॥
प्रविश्य नगरं वीरो रथघोषेण नादयन् ।विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ॥ ३३ ॥
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ।पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥ ३४ ॥
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः ।अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥ ३५ ॥
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः ।पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह ॥ ३६ ॥
स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम् ।प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि ।उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः ॥ ३७ ॥
न तेऽस्त्यविदितं किंचिद्भूतभव्यस्य भारत ।कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ॥ ३८ ॥
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः ।कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥ ३९ ॥
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः ।द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ॥ ४० ॥
अज्ञातवासचर्या च नानावेशसमावृतैः ।अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा ॥ ४१ ॥
मया च स्वयमागम्य युद्धकाल उपस्थिते ।सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ॥ ४२ ॥
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः ।तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥ ४३ ॥
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च ।द्रोणेन च सपुत्रेण विदुरेण च धीमता ।याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥ ४४ ॥
कालोपहतचित्तो हि सर्वो मुह्यति भारत ।यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥ ४५ ॥
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम् ।मा च दोषं महाराज पाण्डवेषु निवेशय ॥ ४६ ॥
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् ।धर्मतो न्यायतश्चैव स्नेहतश्च परंतप ॥ ४७ ॥
एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् ।असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥ ४८ ॥
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् ।गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ॥ ४९ ॥
एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् ।शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥ ५० ॥
जानासि च महाबाहो धर्मराजस्य या त्वयि ।भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥ ५१ ॥
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् ।दह्यते स्म दिवारात्रं न च शर्माधिगच्छति ॥ ५२ ॥
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् ।स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति ॥ ५३ ॥
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति ।पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम् ॥ ५४ ॥
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः ।उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥ ५५ ॥
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते ।त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥ ५६ ॥
जानामि च यथा राज्ञि सभायां मम संनिधौ ।धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ।उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् ॥ ५७ ॥
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ।शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ॥ ५८ ॥
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे ।एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ।पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥ ५९ ॥
शक्ता चासि महाभागे पृथिवीं सचराचराम् ।चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥ ६० ॥
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् ।एवमेतन्महाबाहो यथा वदसि केशव ॥ ६१ ॥
आधिभिर्दह्यमानाया मतिः संचलिता मम ।सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥ ६२ ॥
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव ।त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर ॥ ६३ ॥
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा ।पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह ॥ ६४ ॥
तत एनां महाबाहुः केशवः शोककर्शिताम् ।हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥ ६५ ॥
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः ।द्रौणेः संकल्पितं भावमन्वबुध्यत केशवः ॥ ६६ ॥
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च ।द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥ ६७ ॥
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः ।द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ।पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥ ६८ ॥
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् ।धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥ ६९ ॥
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय ।भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ।प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥ ७० ॥
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् ।आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥ ७१ ॥
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह ।शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥ ७२ ॥
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् ।तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् ॥ ७३ ॥
« »