Click on words to see what they mean.

ऋषय ऊचुः ।प्रजापतेरुत्तरवेदिरुच्यते सनातना राम समन्तपञ्चकम् ।समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः ॥ १ ॥
पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा ।प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे ॥ २ ॥
राम उवाच ।किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना ।एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥ ३ ॥
ऋषय ऊचुः ।पुरा किल कुरुं राम कृषन्तं सततोत्थितम् ।अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥ ४ ॥
किमिदं वर्तते राजन्प्रयत्नेन परेण च ।राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः ॥ ५ ॥
कुरुरुवाच ।इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो ।ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान् ॥ ६ ॥
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः ।राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुंधराम् ॥ ७ ॥
आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च ।शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह ॥ ८ ॥
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः ।ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥ ९ ॥
तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः ।वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥ १० ॥
यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः ।अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥ ११ ॥
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् ।अलं खेदेन भवतः क्रियतां वचनं मम ॥ १२ ॥
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः ।युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥ १३ ॥
ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते ।तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥ १४ ॥
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना ।जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥ १५ ॥
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा ।शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् ॥ १६ ॥
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः ।कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध ॥ १७ ॥
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः ।अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ १८ ॥
सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः ।इष्ट्वा महार्हैः क्रतुभिर्नृसिंह संन्यस्य देहान्सुगतिं प्रपन्नाः ॥ १९ ॥
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य ।एतत्कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते ॥ २० ॥
शिवं महत्पुण्यमिदं दिवौकसां सुसंमतं स्वर्गगुणैः समन्वितम् ।अतश्च सर्वेऽपि वसुंधराधिपा हता गमिष्यन्ति महात्मनां गतिम् ॥ २१ ॥
« »