Click on words to see what they mean.

जनमेजय उवाच ।कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा ।किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ॥ १ ॥
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् ।आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥ २ ॥
वैशंपायन उवाच ।ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः ।स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ।मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ॥ ३ ॥
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः ।जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् ॥ ४ ॥
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा ।महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥ ५ ॥
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा ।तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥ ६ ॥
सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता ।आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥ ७ ॥
ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् ।पितृदेवार्चनरता बभूव विजने वने ॥ ८ ॥
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता ।वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ॥ ९ ॥
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् ।चकार गमने बुद्धिं परलोकाय वै तदा ॥ १० ॥
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् ।असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ॥ ११ ॥
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते ।तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ॥ १२ ॥
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि ।तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ॥ १३ ॥
इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः ।ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत् ॥ १४ ॥
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने ।यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ॥ १५ ॥
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा ।चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥ १६ ॥
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी ।दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ॥ १७ ॥
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना ।उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् ॥ १८ ॥
यस्त्वया समयो विप्र कृतो मे तपतां वर ।तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ १९ ॥
सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः ।वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः ॥ २० ॥
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् ।यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ।एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ॥ २१ ॥
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् ।समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ॥ २२ ॥
साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् ।दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ।एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् ॥ २३ ॥
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः ।तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप ।शुशोच शल्यं संग्रामे निहतं पाण्डवैस्तदा ॥ २४ ॥
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः ।पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ॥ २५ ॥
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो ।समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥ २६ ॥
« »