Click on words to see what they mean.

संजय उवाच ।अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः ।सर्व एव महाराज योधास्तत्र समागताः ॥ १ ॥
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ २ ॥
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् ।जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ॥ ३ ॥
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः ।नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ॥ ४ ॥
तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ ।कृतयत्ना रणे राजन्संपूज्य विधिवत्तदा ॥ ५ ॥
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि ।येनाभिगुप्ताः संग्रामे जयेमासुहृदो वयम् ॥ ६ ॥
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् ।सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि ॥ ७ ॥
स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् ।व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ॥ ८ ॥
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः ।पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् ॥ ९ ॥
जवे बले च सदृशमरुणानुजवातयोः ।आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् ॥ १० ॥
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् ।काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम् ॥ ११ ॥
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् ।स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ॥ १२ ॥
सर्वलक्षणसंपन्नं निपुणं श्रुतिसागरम् ।जेतारं तरसारीणामजेयं शत्रुभिर्बलात् ॥ १३ ॥
दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः ।साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ॥ १४ ॥
आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः ।अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ॥ १५ ॥
तमप्रतिमकर्माणं रूपेणासदृशं भुवि ।पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् ।तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ॥ १६ ॥
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् ।गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ।भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम ॥ १७ ॥
द्रौणिरुवाच ।अयं कुलेन वीर्येण तेजसा यशसा श्रिया ।सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥ १८ ॥
भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः ।महासेनो महाबाहुर्महासेन इवापरः ॥ १९ ॥
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम ।शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् ॥ २० ॥
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः ।परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ।युद्धाय च मतिं चक्रूरावेशं च परं ययुः ॥ २१ ॥
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् ।उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ॥ २२ ॥
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥ २३ ॥
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे ।रणं च याते भवति पाण्डवा मन्दचेतसः ।भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥ २४ ॥
शल्य उवाच ।यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् ।त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥ २५ ॥
दुर्योधन उवाच ।सेनापत्येन वरये त्वामहं मातुलातुलम् ।सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ॥ २६ ॥
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः ।जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ॥ २७ ॥
« »