Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तीर्थवरं रामो ययौ बदरपाचनम् ।तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥ १ ॥
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि ।स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी ॥ २ ॥
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप ।भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥ ३ ॥
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह ।चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ॥ ४ ॥
तस्यास्तु तेन वृत्तेन तपसा च विशां पते ।भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥ ५ ॥
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः ।आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥ ६ ॥
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् ।आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥ ७ ॥
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा ।भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥ ८ ॥
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत ।शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन ॥ ९ ॥
व्रतैश्च नियमैश्चैव तपसा च तपोधन ।शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥ १० ॥
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् ।उवाच नियमज्ञां तां सान्त्वयन्निव भारत ॥ ११ ॥
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते ।यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥ १२ ॥
तच्च सर्वं यथाभूतं भविष्यति वरानने ।तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ॥ १३ ॥
यानि स्थानानि दिव्यानि विबुधानां शुभानने ।तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ॥ १४ ॥
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः ।देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ॥ १५ ॥
पचस्वैतानि सुभगे बदराणि शुभव्रते ।पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः ॥ १६ ॥
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः ।अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे ।इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ॥ १७ ॥
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः ।बदराणामपचनं चकार विबुधाधिपः ॥ १८ ॥
ततः स प्रयता राजन्वाग्यता विगतक्लमा ।तत्परा शुचिसंवीता पावके समधिश्रयत् ।अपचद्राजशार्दूल बदराणि महाव्रता ॥ १९ ॥
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ ।न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥ २० ॥
हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः ।अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥ २१ ॥
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना ।दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा ॥ २२ ॥
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता ।दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया ॥ २३ ॥
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः ।ततः संदर्शयामास कन्यायै रूपमात्मनः ॥ २४ ॥
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् ।प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥ २५ ॥
तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे ।देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥ २६ ॥
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति ।सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ।विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥ २७ ॥
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा ।त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥ २८ ॥
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः ।वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥ २९ ॥
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने ।अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥ ३० ॥
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः ।अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ॥ ३१ ॥
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् ।अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥ ३२ ॥
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः ।तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥ ३३ ॥
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना ।क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय ।ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ॥ ३४ ॥
इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया ।अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥ ३५ ॥
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा ।अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥ ३६ ॥
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः ।अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ॥ ३७ ॥
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् ।ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ॥ ३८ ॥
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् ।प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥ ३९ ॥
ततः संदर्शयामास स्वरूपं भगवान्हरः ।ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ॥ ४० ॥
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् ।अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ॥ ४१ ॥
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् ।अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥ ४२ ॥
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः ।वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥ ४३ ॥
साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि ।भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् ।सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ॥ ४४ ॥
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ।प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ।एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ॥ ४५ ॥
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् ।अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ॥ ४६ ॥
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया ।यथा त्वया महाभागे मदर्थं संशितव्रते ॥ ४७ ॥
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः ।तथा चेदं ददाम्यद्य नियमेन सुतोषितः ॥ ४८ ॥
विशेषं तव कल्याणि प्रयच्छामि वरं वरे ।अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ॥ ४९ ॥
तस्य चाहं प्रसादेन तव कल्याणि तेजसा ।प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ॥ ५० ॥
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः ।स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ॥ ५१ ॥
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् ।स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥ ५२ ॥
गते वज्रधरे राजंस्तत्र वर्षं पपात ह ।पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ॥ ५३ ॥
नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः ।मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ॥ ५४ ॥
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् ।तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ॥ ५५ ॥
जनमेजय उवाच ।का तस्या भगवन्माता क्व संवृद्धा च शोभना ।श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे ॥ ५६ ॥
वैशंपायन उवाच ।भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः ।दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ॥ ५७ ॥
स तु जग्राह तद्रेतः करेण जपतां वरः ।तदावपत्पर्णपुटे तत्र सा संभवच्छुभा ॥ ५८ ॥
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः ।नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ॥ ५९ ॥
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि ।स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥ ६० ॥
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः ।जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम् ॥ ६१ ॥
« »