Click on words to see what they mean.

जनमेजय उवाच ।कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः ।सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥ १ ॥
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम ।तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ २ ॥
वैशंपायन उवाच ।पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः ।वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥ ३ ॥
तस्य राजन्गुरुकुले वसतो नित्यमेव ह ।समाप्तिं नागमद्विद्या नापि वेदा विशां पते ॥ ४ ॥
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः ।ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥ ५ ॥
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः ।तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥ ६ ॥
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः ।आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥ ७ ॥
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति ।अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ॥ ८ ॥
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः ।एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ॥ ९ ॥
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् ।देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥ १० ॥
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः ।तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥ ११ ॥
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि ।तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥ १२ ॥
स राजा कौशिकस्तात महायोग्यभवत्किल ।स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥ १३ ॥
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः ।न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥ १४ ॥
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा ।विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥ १५ ॥
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च ।जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ।न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ॥ १६ ॥
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् ।निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ॥ १७ ॥
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् ।तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ॥ १८ ॥
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् ।ददृशे च ततः सर्वं भज्यमानं महावनम् ॥ १९ ॥
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः ।सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥ २० ॥
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् ।ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥ २१ ॥
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः ।तपः परं मन्यमानस्तपस्येव मनो दधे ॥ २२ ॥
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः ।नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ॥ २३ ॥
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् ।तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ॥ २४ ॥
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे ।न चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥ २५ ॥
ततः परेण यत्नेन तप्त्वा बहुविधं तपः ।तेजसा भास्कराकारो गाधिजः समपद्यत ॥ २६ ॥
तपसा तु तथा युक्तं विश्वामित्रं पितामहः ।अमन्यत महातेजा वरदो वरमस्य तत् ॥ २७ ॥
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति ।तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥ २८ ॥
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः ।विचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥ २९ ॥
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु ।पयस्विनीस्तथा धेनूर्यानानि शयनानि च ॥ ३० ॥
तथा वस्त्राण्यलंकारं भक्ष्यं पेयं च शोभनम् ।अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ॥ ३१ ॥
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् ।यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥ ३२ ॥
« »