Click on words to see what they mean.

संजय उवाच ।शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः ।कुरूणां पाण्डवानां च समासाद्य परस्परम् ॥ १ ॥
निहते सूतपुत्रे तु पाण्डवेन महात्मना ।विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ॥ २ ॥
विमुखे तव पुत्रे तु शोकोपहतचेतसि ।भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ॥ ३ ॥
ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत ।बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् ॥ ४ ॥
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे ।पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् ॥ ५ ॥
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष ।आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् ॥ ६ ॥
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः ।कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः ॥ ७ ॥
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् ।दुर्योधनं मन्युवशाद्वचनं वचनक्षमः ॥ ८ ॥
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव ।श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ॥ ९ ॥
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते ।यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ ॥ १० ॥
पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा ।संबन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना ॥ ११ ॥
वधे चैव परो धर्मस्तथाधर्मः पलायने ।ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ॥ १२ ॥
तत्र त्वां प्रतिवक्ष्यामि किंचिदेव हितं वचः ।हते भीष्मे च द्रोणे च कर्णे चैव महारथे ॥ १३ ॥
जयद्रथे च निहते तव भ्रातृषु चानघ ।लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ॥ १४ ॥
येषु भारं समासज्य राज्ये मतिमकुर्महि ।ते संत्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् ॥ १५ ॥
वयं त्विह विनाभूता गुणवद्भिर्महारथैः ।कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून् ॥ १६ ॥
सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः ।कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः ॥ १७ ॥
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् ।वानरं केतुमासाद्य संचचाल महाचमूः ॥ १८ ॥
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च ।गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः ॥ १९ ॥
चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् ।अलातमिव चाविद्धं गाण्डीवं समदृश्यत ॥ २० ॥
जाम्बूनदविचित्रं च धूयमानं महद्धनुः ।दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव ॥ २१ ॥
उह्यमानश्च कृष्णेन वायुनेव बलाहकः ।तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः ।गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः ॥ २२ ॥
गाहमानमनीकानि महेन्द्रसदृशप्रभम् ।धनंजयमपश्याम चतुर्दन्तमिव द्विपम् ॥ २३ ॥
विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् ।धनंजयमपश्याम नलिनीमिव कुञ्जरम् ॥ २४ ॥
त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् ।भूय एनमपश्याम सिंहं मृगगणा इव ॥ २५ ॥
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् ।आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ॥ २६ ॥
अद्य सप्तदशाहानि वर्तमानस्य भारत ।संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि ॥ २७ ॥
वायुनेव विधूतानि तवानीकानि सर्वशः ।शरदम्भोदजालानि व्यशीर्यन्त समन्ततः ॥ २८ ॥
तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे ।तव सेनां महाराज सव्यसाची व्यकम्पयत् ॥ २९ ॥
क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः ।अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु ।दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु ॥ ३० ॥
बाणगोचरसंप्राप्तं प्रेक्ष्य चैव जयद्रथम् ।संबन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा ॥ ३१ ॥
सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि ।जयद्रथो हतो राजन्किं नु शेषमुपास्महे ॥ ३२ ॥
को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् ।तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः ।गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः ॥ ३३ ॥
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका ।नागभग्नद्रुमा शुष्का नदीवाकुलतां गता ॥ ३४ ॥
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः ।चरिष्यति महाबाहुः कक्षेऽग्निरिव संज्वलन् ॥ ३५ ॥
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः ।दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान् ॥ ३६ ॥
उवाच वाक्यं यद्भीमः सभामध्ये विशां पते ।कृतं तत्सकलं तेन भूयश्चैव करिष्यति ॥ ३७ ॥
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् ।दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना ॥ ३८ ॥
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु ।अकारणकृतान्येव तेषां वः फलमागतम् ॥ ३९ ॥
आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः ।स ते संशयितस्तात आत्मा च भरतर्षभ ॥ ४० ॥
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् ।भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ॥ ४१ ॥
हीयमानेन वै संधिः पर्येष्टव्यः समेन च ।विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः ॥ ४२ ॥
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः ।अत्र ते पाण्डवैः सार्धं संधिं मन्ये क्षमं प्रभो ॥ ४३ ॥
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते ।स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति ॥ ४४ ॥
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि ।श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ॥ ४५ ॥
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः ।विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च ॥ ४६ ॥
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् ।अर्जुनं भीमसेनं च सर्वं कुर्युरसंशयम् ॥ ४७ ॥
नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह ।धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ॥ ४८ ॥
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् ।न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् ।पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि ॥ ४९ ॥
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः ।दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च ॥ ५० ॥
« »