Click on words to see what they mean.

वैशंपायन उवाच ।विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः ।विललाप महाराज दुःखाद्दुःखतरं गतः ॥ १ ॥
सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः ।विचिन्त्य च महाराज ततो वचनमब्रवीत् ॥ २ ॥
अहो बत महद्दुःखं यदहं पाण्डवान्रणे ।क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै ॥ ३ ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम ।यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा ॥ ४ ॥
चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय ।अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः ॥ ५ ॥
अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् ।पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता ॥ ६ ॥
बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् ।मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ ॥ ७ ॥
तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः ।न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः ॥ ८ ॥
एह्येहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम् ।त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् ॥ ९ ॥
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा ।अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि ॥ १० ॥
सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता ।कथं विनिहतः पार्थैः संयुगेष्वपराजितः ॥ ११ ॥
कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् ।शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा ॥ १२ ॥
को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति ।महाराजेति सततं लोकनाथेति चासकृत् ॥ १३ ॥
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः ।अनुशाधीति कौरव्य तत्साधु वद मे वचः ॥ १४ ॥
ननु नामाहमश्रौषं वचनं तव पुत्रक ।भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा ॥ १५ ॥
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः ।भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः ॥ १६ ॥
अश्वत्थामा च भोजश्च मागधश्च महाबलः ।बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः ॥ १७ ॥
म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह ।सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा ॥ १८ ॥
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः ।श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् ॥ १९ ॥
जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः ।अलंबुसो महाबाहुः सुबाहुश्च महारथः ॥ २० ॥
एते चान्ये च बहवो राजानो राजसत्तम ।मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो ॥ २१ ॥
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः ।योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः ॥ २२ ॥
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे ।सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् ॥ २३ ॥
एकोऽप्येषां महाराज समर्थः संनिवारणे ।समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम् ।किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः ॥ २४ ॥
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः ।योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे ॥ २५ ॥
कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् ।ततो नृपतयो वीराः स्थास्यन्ति मम शासने ॥ २६ ॥
यश्च तेषां प्रणेता वै वासुदेवो महाबलः ।न स संनह्यते राजन्निति मामब्रवीद्वचः ॥ २७ ॥
तस्याहं वदतः सूत बहुशो मम संनिधौ ।युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे ॥ २८ ॥
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः ।व्यायच्छमानाः समरे किमन्यद्भागधेयतः ॥ २९ ॥
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् ।शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् ॥ ३० ॥
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः ।निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः ॥ ३१ ॥
भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे ।बाह्लीकश्च महाराज किमन्यद्भागधेयतः ॥ ३२ ॥
सुदक्षिणो हतो यत्र जलसंधश्च कौरवः ।श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः ॥ ३३ ॥
बृहद्बलो हतो यत्र मागधश्च महाबलः ।आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः ।संशप्तकाश्च बहवः किमन्यद्भागधेयतः ॥ ३४ ॥
अलंबुसस्तथा राजन्राक्षसश्चाप्यलायुधः ।आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः ॥ ३५ ॥
नारायणा हता यत्र गोपाला युद्धदुर्मदाः ।म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः ॥ ३६ ॥
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।निहतः सबलो वीरः किमन्यद्भागधेयतः ॥ ३७ ॥
राजानो राजपुत्राश्च शूराः परिघबाहवः ।निहता बहवो यत्र किमन्यद्भागधेयतः ॥ ३८ ॥
नानादेशसमावृत्ताः क्षत्रिया यत्र संजय ।निहताः समरे सर्वे किमन्यद्भागधेयतः ॥ ३९ ॥
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः ।वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः ॥ ४० ॥
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः ।यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः ॥ ४१ ॥
अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह संजय ।कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः ॥ ४२ ॥
नान्यदत्र परं मन्ये वनवासादृते प्रभो ।सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये ॥ ४३ ॥
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते ।इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय ॥ ४४ ॥
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि ।दुःशासनो विशस्तश्च विकर्णश्च महाबलः ॥ ४५ ॥
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् ।एकेन समरे येन हतं पुत्रशतं मम ॥ ४६ ॥
असकृद्वदतस्तस्य दुर्योधनवधेन च ।दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः ॥ ४७ ॥
एवं स शोकसंतप्तः पार्थिवो हतबान्धवः ।मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः ॥ ४८ ॥
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः ।दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् ॥ ४९ ॥
दुःखेन महता राजा संतप्तो भरतर्षभ ।पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ ५० ॥
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् ।सेनापतिं प्रणेतारं किमकुर्वत मामकाः ॥ ५१ ॥
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः ।अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः ॥ ५२ ॥
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना ।एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् ॥ ५३ ॥
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् ।स राजकानां सर्वेषां पश्यतां वः किरीटिना ॥ ५४ ॥
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना ।दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥ ५५ ॥
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे ।तदिदं मम मूढस्य तथाभूतं वचः स्म ह ॥ ५६ ॥
यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् ।तत्तथा समनुप्राप्तं वचनं सत्यवादिनः ॥ ५७ ॥
दैवोपहतचित्तेन यन्मयापकृतं पुरा ।अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः ॥ ५८ ॥
को वा मुखमनीकानामासीत्कर्णे निपातिते ।अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी ॥ ५९ ॥
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे ।वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः ॥ ६० ॥
कथं च वः समेतानां मद्रराजो महाबलः ।निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय ॥ ६१ ॥
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् ।यथा च निहतः संख्ये पुत्रो दुर्योधनो मम ॥ ६२ ॥
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः ।धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः ॥ ६३ ॥
पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि ।कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः ॥ ६४ ॥
यद्यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम् ।अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय ॥ ६५ ॥
« »