Click on words to see what they mean.

जनमेजय उवाच ।एवं निपातिते कर्णे समरे सव्यसाचिना ।अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ॥ १ ॥
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः ।पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ॥ २ ॥
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ३ ॥
वैशंपायन उवाच ।ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः ।भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् ॥ ४ ॥
हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः ।कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह ॥ ५ ॥
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः ।राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् ॥ ६ ॥
स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः ।संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ ॥ ७ ॥
शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवः ।रणाय निर्ययौ राजा हतशेषैर्नृपैः सह ॥ ८ ॥
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः ।बभूव भरतश्रेष्ठ देवासुररणोपमम् ॥ ९ ॥
ततः शल्यो महाराज कृत्वा कदनमाहवे ।पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः ॥ १० ॥
ततो दुर्योधनो राजा हतबन्धू रणाजिरात् ।अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् ॥ ११ ॥
अथापराह्णे तस्याह्नः परिवार्य महारथैः ।ह्रदादाहूय योगेन भीमसेनेन पातितः ॥ १२ ॥
तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः ।संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् ॥ १३ ॥
ततः पूर्वाह्णसमये शिबिरादेत्य संजयः ।प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः ॥ १४ ॥
प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः ।वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् ॥ १५ ॥
रुरोद च नरव्याघ्र हा राजन्निति दुःखितः ।अहो बत विविग्नाः स्म निधनेन महात्मनः ॥ १६ ॥
अहो सुबलवान्कालो गतिश्च परमा तथा ।शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः ॥ १७ ॥
दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम् ।प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् ॥ १८ ॥
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः ।आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् ॥ १९ ॥
धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् ।नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् ॥ २० ॥
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् ।ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् ॥ २१ ॥
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् ।स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च ॥ २२ ॥
तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः ।तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति ॥ २३ ॥
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय ।नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा ॥ २४ ॥
संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ ।मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा ।उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः ॥ २५ ॥
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह ।म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः ॥ २६ ॥
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः ।उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप ।राजानो राजपुत्राश्च सर्वतो निहता नृप ॥ २७ ॥
दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च ।भग्नसक्थो महाराज शेते पांसुषु रूषितः ॥ २८ ॥
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः ।उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः ॥ २९ ॥
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः ।तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत ।कर्णपुत्रो हतः शूरो वृषसेनो महाबलः ॥ ३० ॥
नरा विनिहताः सर्वे गजाश्च विनिपातिताः ।रथिनश्च नरव्याघ्र हयाश्च निहता युधि ॥ ३१ ॥
किंचिच्छेषं च शिबिरं तावकानां कृतं विभो ।पाण्डवानां च शूराणां समासाद्य परस्परम् ॥ ३२ ॥
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् ।सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ॥ ३३ ॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥ ३४ ॥
तवाप्येते महाराज रथिनो नृपसत्तम ।अक्षौहिणीनां सर्वासां समेतानां जनेश्वर ।एते शेषा महाराज सर्वेऽन्ये निधनं गताः ॥ ३५ ॥
कालेन निहतं सर्वं जगद्वै भरतर्षभ ।दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत ॥ ३६ ॥
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः ।निपपात महाराज गतसत्त्वो महीतले ॥ ३७ ॥
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः ।निपपात महाराज राजव्यसनकर्शितः ॥ ३८ ॥
गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः ।पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ॥ ३९ ॥
निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम् ।प्रलापयुक्ता महती कथा न्यस्ता पटे यथा ॥ ४० ॥
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः ।शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥ ४१ ॥
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः ।उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥ ४२ ॥
विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ ।ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः ।एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ॥ ४३ ॥
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन ।शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥ ४४ ॥
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः ।तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः ।निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ॥ ४५ ॥
संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् ।तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥ ४६ ॥
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् ।धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ॥ ४७ ॥
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी ।तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ॥ ४८ ॥
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ ।विसर्जयामास शनैर्वेपमानः पुनः पुनः ॥ ४९ ॥
निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ ।सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ॥ ५० ॥
ततो नरपतिं तत्र लब्धसंज्ञं परंतप ।अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम् ॥ ५१ ॥
प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः ।समाश्वासयत क्षत्ता वचसा मधुरेण च ॥ ५२ ॥
« »