Click on words to see what they mean.

संजय उवाच ।जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् ।जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥ १ ॥
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः ।मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥ २ ॥
स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् ।रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् ॥ ३ ॥
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः ।रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ॥ ४ ॥
सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान् ।शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥ ५ ॥
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः ।तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥ ६ ॥
मत्तद्विरदसंकाशं मत्तद्विरदगामिनम् ।प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ।व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ॥ ७ ॥
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् ।जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ॥ ८ ॥
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ।परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः ॥ ९ ॥
दुर्योधनश्चित्रसेनो दुःशासनविविंशती ।शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ॥ १० ॥
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः ।पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ॥ ११ ॥
अथ शब्दो महानासीत्तव सैन्यस्य मारिष ।मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ १२ ॥
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः ।शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥ १३ ॥
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् ।मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ॥ १४ ॥
नादयन्वै दिशः सर्वा रथघोषेण सारथे ।पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ॥ १५ ॥
एतद्बलार्णवं तात वारयिष्ये महारणे ।पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ॥ १६ ॥
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे ।एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥ १७ ॥
निहतानाहवे पश्य पदात्यश्वरथद्विपान् ।मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः ॥ १८ ॥
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः ।समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ।जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥ १९ ॥
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः ।जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ॥ २० ॥
स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् ।देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥ २१ ॥
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष ।प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥ २२ ॥
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् ।असंभ्रमं महाराज तावकानवधीद्बहून् ॥ २३ ॥
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् ।न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥ २४ ॥
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः ।शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥ २५ ॥
संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः ।तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ।बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥ २६ ॥
पदातिनं रथं नागं सादिनं तुरगं तथा ।अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥ २७ ॥
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः ।यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ।अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ॥ २८ ॥
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः ।विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥ २९ ॥
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः ।दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम् ॥ ३० ॥
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः ।दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥ ३१ ॥
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः ।तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥ ३२ ॥
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः ।शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः ॥ ३३ ॥
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च ।दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ ३४ ॥
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ।दुःशासनं च विंशत्या विव्याध शिनिपुंगवः ॥ ३५ ॥
अथान्यद्धनुरादाय स्यालस्तव विशां पते ।अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ ३६ ॥
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः ।दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥ ३७ ॥
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् ।ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥ ३८ ॥
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ।पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥ ३९ ॥
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् ।आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥ ४० ॥
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ।वातायमानैस्तैरश्वैरपानीयत संगरात् ॥ ४१ ॥
ततस्तव सुता राजन्सैनिकाश्च विशां पते ।राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥ ४२ ॥
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः ।अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥ ४३ ॥
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः ।प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥ ४४ ॥
तं शरानाददानं च रक्षमाणं च सारथिम् ।आत्मानं मोचयन्तं च तावकाः समपूजयन् ॥ ४५ ॥
« »